Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
५४ ]
पेतवत्थु
[ ४३
लक्खो एसो महाराज सतभागा वस्सकोटियो कोटिसतसहस्सानि निरये पच्चरे जना मिच्छादिट्ठी दुस्सीला ये च अरियूपवादिनो
तत्थाहं दीघमद्धानं दुक्खं वेदिस्सं वेदनं ।। ३८--फलं पापस्स कम्मस्स तस्मा सोचामहं भुसं
तं सुणोहि महाराज अरिंदम रट्ठवड्ढनं
धीता मयुहं महाराज उत्तराभद्दमत्थु ते ॥ ३९--करोति भद्दकं कम्मं सीलेसूपोसथेरता
सञता संविभागी च वदा विगतमच्छरा ॥ ४०--अखण्डकारी सिक्खायं सुण्हा परकुलेसु च
उपासिका सक्यमुनिनो सम्बुद्धस्स सिरीमतो॥ ४१-भिक्खु च सीलसंपन्नो गाम पिण्डाय पाविसि
उक्खित्तचक्खु सतिमा गुत्तद्वारो सुसंवुतो।
सपदानं चरमानो अगमा तं निवेसनं ॥ ४२--तमहस महाराज उत्तरा भहमत्थते ।
पूरं पानीयस्स करकं पूर्व चित्ते च सा अदा ॥ ४३-पिता मे कालकतो भन्ते तस्स तं ओकप्पतु ।
समनन्तरानुदिट्ठो विपाको उपपज्जथ ।। ४४--भुजामि कामकामी राजा वेस्सवणो यथा ।
तं सुणोहि महाराज अरिंदम रट्ठवड्ढनं ॥ ४५-सदेवकस्स लोकस्स बुद्धो अग्गो पवुच्चति ।
तं बुद्धं सरणं गच्छ सपुत्तदारे अरिंदम ॥ ४६--अट्ठङगिकेन मग्गेन फुसन्ति अमतं पदं ।
तं धम्म सरणं गच्छ सपुत्तदारे अरिंदम ॥ ४७-चत्तारो मग्गपटिपन्ना चत्तारो च फले ठिता।
एस संघो उजुभतो पज्ञासीलसमाहितो । ४८--तं संघं सरणं गच्छ सपुत्तदारे अरिंदम ॥
पाणातिपाता विरमस्सु खिप्पं लोके अदिन्नं परिवज्जयस्सु अमज्जपा मा च मुसा अभणि सकेन दारेन च होहि तुट्ठो ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68