Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४।३ ]
सेरिसकपेतवत्थु
२४ - - विपाको नत्थि दानस्स संयमस्स कुतो फलं । नत्थि आचरियो नाम अदन्तं को दमेस्सति ॥ २५ - - समतुल्यानि भूतानि कुले जेट्ठापचायिको ।
नत्थ बलं विरियं वा कुतो उट्ठानपोरिसं ॥ २६ - नत्थि दानफलं नाम न विसोधेति वेरिनं । लद्धेय्यं लभते मच्चो नीयति परिणामजं ॥ २७ - नत्थि माता पिता भाता लोको नत्थि इतो परं । नत्थ दिन्नं नत्थि हुतं सुनिहितं पि न विज्जति ॥ २८ - - यो पि न हनेय्य पुरिसं परस्स छिन्दिते सिरं ।
न कोचि किञ्चि हनति सत्तन्नं विवरमन्तरे ॥ २९ --अच्छेज्ज भेज्जो जीवो अट्ठ सो गूळपरिमण्डलो । योजनानि सता पञ्च को जीवं छेतुमरहति ॥ ३० - - यथा सुत्तगूळे खित्तं निब्बेठेन्तो पलायति
एवमेव पि सो जीवो निब्बेठेन्तो पलायति ॥ ३१ - - यथा गामतो निक्खम्म अञ् गामं पविसति । एवमेवं पि सो जीवो अयं कार्यं पविसति ॥ ३२- यथा गेहतो निक्खम्म अञ्ञं गेहूं पविसति । एवमेवं पि सो जीवो अञ्ञं बोन्दि पविसति ॥ ३३ - - चूळासीति महाकप्पिनो सतसहस्सानि
ये च बाला ये च पण्डिता संसारं खेपयित्वान | दुक्खस्सन्तं करिस्सरे मितानि सुखदुक्खानि । दोणेहि पिटकेहि च जिनो सब्बं पजानाति समूळ्हा इतरा पन्ना एवं दिट्ठि पुरे आसिं ॥ ३४ - - समूळ्हो मोहपारुतो मिच्छादिट्ठि च दुस्सीलो
कदरियो परिभासको ओरं मे छहि मासेहि कालकिरिया भविस्सति ॥
३५ - एकन्तं कटुकं घोरं निरयं पपतिस्साहं । चतुक्वण्णं चतुद्वारं विभत्तं भागसो मितं ॥ ३६ - अयोपाकारपरियन्तं अयसा पटिकुज्जितं ।
तस्स अयोमया भूमि जलिता तेजसा युता ॥ ३७ – समन्ता योजनसतं फरित्वा तिट्ठति सब्बदा । वस्ससतसहस्सानि घोसो सूयति तावदे ॥
[ ५३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68