Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४।३ ]
सेरिस्सकपेतवत्थु
[ ५१
८८-सूलावुतो च आरोगो हुत्वा सेरिसुखं
पब्बज्जं उपागमि । आगम्म कप्पितकुत्तमं उभो पि
सामञफलानि अज्झगु ॥ ८९--एतादिसा सप्पुरिसानं सेवना
महाफला होति सतं विजानतं । सूलावुतो अग्गफलं फुस्ससि फलं कनिळं पन अम्बसक्खरो 'ति ॥
अम्बसक्खरपेतवत्थु
४--२
सेरिस्सकपेतवत्थु
४ -३ १-राजा पिङगलको नाम सुरहानं अधिपति ।
अहु मोरियानं उपट्ठानं गन्त्वा सुरळं पुनरागमा । २-उण्हे मज्झन्तिके काले राजा पडकमुपागमि ।
अद्दस मग्गं रमणीयं पेतानं वण्णनापथं ॥ ३--सारथि आमन्तयि राजा अयं मग्गो रमणीयो।
खेमो सोवत्थिको सिवो इमिना 'व सारथि याहि ॥ ४--सुरट्टानं सन्तिके इतो तेन पायासि । __सोरट्ठो सेनाय चतुरङगिनिया ॥ ५-उब्बिग्गरूपो पुरिसो सुरझैं एतदब्रुवि ।
कुमग्गं पटिपन्नम्हा भिंसनं लोमहंसनं ॥ ६--पुरतो पदिस्सति मग्गो पच्छतो च न दिस्सति। .
कुमग्गं पटिपन्नम्हा यमपुरिसानं सन्तिके ॥ ७- अमानुसो वायति गन्धो घोसो सूयति दारुणो।
संविग्गो राजा सुरट्ठो सारथिं एतदब्रुवि ।। ८--कुमग्गं पटिपन्नम्हा भिंसनं लोमहंसनं ।
पुरतो व दिस्सति मग्गो पच्छतो च न दिस्सति ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68