Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 55
________________ ४।१ ] चूळवग्गो ततियो ७० - सो तं पदेसं उपसंकमि सूलायुतं मोचवि सिप्पमेव । मा भाषि सम्मा तं अवोच तिकिच्छकानञ्च उपपेसि ॥ ७१ - कप्पित्तकञ्च उपसंकमित्वा तेन सह संविभजित्वान काले । सयं मुखेन नेव उपनिसज्ज लिच्छवि कथेव पुच्छि तं कालं कारणत्यिको । ७२-६७. c. d. ६८. a. b. ७३ - सो मोचितो व गन्त्वा मया इदानि एतस्स मक्खस्स वचो हि भन्ते । सिवा नु सो कारणं किञ्चिदेव येन सो निरयं नो वजेय्य ॥ ७४ – आचिक्स भन्ते यदि अस्थि हेतु सद्धायितं हेतु वो सुणोम | न तेसं कम्मानं विनासमत्थि अवेदयित्वा इध व्यन्ति भावो ॥ ७५ स चे सो कम्मानि समाचरेव्य सक्कच्च रति दिवं अप्पमत्तो मुञ्चेय्य सो निरया व तम्हा कम्मं सिया अत्र वेदनीयं ॥ ७६ – अतो एसो पुरिसस्स अत्यो मर्म पी दानि अनुकम्प भन्ते । अनुसास में ओवद भूरिपा यथा अहं नेव निरयं वजेय्यं ॥ ७७ – अज्जेव बुद्धं सरणं उपेहि धम्मञ्च संघञ्च पसन्नचित्तो । तथैव सिक्खापदानि पञ्च अकण्डफुल्लानि सोमादीयस्सु । ७८ - पाणातिपाता विरमस्सु खिप्पं लोके अदिनं परिवज्जयस्सु । Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४६ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68