Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 53
________________ ४१ ] चूळवग्गो ततियो पटिग्गहीतानि पत्तानि वासु यक्खञ्च पस्सेथ संनद्धदुस्सं ॥ ५५—तमद्दस चन्दनसारलितं आजञ्ञमारह्य उळारवण्णं । अलंकतं साधुनिवत्यदुस्तं परिवारितं यक्समहिद्धिपत्तं ॥ ५६ - सो तं विस्वा अत्तमनो उदग्गो पदुचित्तो 'वसु भग्गरूपो । कम्मञ्च विस्वान महाविपार्क संदिट्ठिकं चक्खुना सच्छिकत्वा ॥ उपसंकमित्वा । ५७ - तमेनमवोच वस्लामि दानं समणब्राह्मणानं । न चापि मे किञ्चि अदेय्यमत्थि तुवञ्च मे यक्ख बहूपकारो ॥ ५८ - वञ्च मे लिच्छवि एकदेसं अदासि दानानि अमोघमेतं । स्वाहं करिस्सामि तया' वसविल अमानुसो मानुसकेन सद्धि ॥ ५९ - गति च बन्धु च परावनञ्च मितो वा मासि अप्पदेवतासि । यथा महं पञ्जलिको भवित्वा इच्छामि तं यक्ख पुनापि दठ्ठे ॥ ६० - - सचे तुवं अस्सद्धी भविस्ससि करियरूपोपन्नचित्तो । सेनेव मं लिच्छवि दस्सनाय दिस्वा च तं नापि च आलपिस्तं ॥ ६१ - - सचे तुवं भविस्ससि धम्मगारवो दाने रतो संगहीतत्तभावो ओपानभूतो समणब्रह्मणानं एवं ममं लिच्छवि दरसनाय ॥ ६२ - दिवा च तं आळपिस्सं भद्दन्ते इमञ्च सूलतो लहूपमुञ्च । Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४७ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68