Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 52
________________ ४६ ] पेतवत्थु ४६-दूरतो'व समणब्राह्मणा निवेसनन्ते परिवज्जयन्ति । पत्तानि भिज्जन्ति तव निवेसने संघाटियो पापि विडालपन्ति ॥ -अथापुरे पादकुदारिकाहि अवंसिरा समणा पाटियन्ति । एतादिसं पब्बजितं विहेसं तया कतं समणा पापुणन्ति ॥ ४८ –तिणेन तेसं पि न त्वं अदासि . मूळहस्स मग्गं पि न पावदासि । अन्धस्स दण्डं सयमादीयासि एतादिसो कदरियो असंवतो ॥ ४९—अथ त्वं केन वण्णेन किमेव दिस्वा अम्हेहि सह संविभागं करोसि । पच्चेमि भन्ते यं त्वं वदेसि विमोसयि समणब्राह्मणो 'थ ॥ ५०-खिड्डत्थिको नो च पदुद्दचित्तो एतं पि मे दुक्कटमेव भन्ते । खिड्डाय खो पसवितु पापं वेदेति दुक्खमसमत्थभोगि ॥ ५१-दहरो युवा नग्गनीयस्स भागी किं सु ततो दुक् खतरस्स होति ॥ ५२-तं दिस्वा संवेगमलमत्थं भन्ते तप्पच्चया चाहं ददामि दानं । पटिगण्ह भन्ते वत्थयुगानि अट्ठ यक्खस्सिमागच्छन्तु दक्षिणायो । ५३-अदाहि दानं बहुधा पसट्ठ ददतो च ते अक्खयधम्ममत्थु । पटिग्गण्हापि ते वत्थयुगानि अट्ठ यक्खस्सिमागच्छन्तु दक्खिणायो । ५४-ततो हि सो आचमयित्वा लिच्छवि थेरस्स दत्वान युगानि अट्ठ । Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68