Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
पेतवत्थु
९ - कुमग्गं पटिपन्न म्हा यमपुरिसानं सन्तिके । अमानुसो वायति गन्धो घोसो सूयति दारुणो ॥ १० - हत्यिक्खन्धञ्च आरुय्ह ओलोकेन्तो चतुद्दिसा । अद्दस निग्रोधं रमणीयं पादपं छायासंपन्नं ॥ ११ - नीलब्भवण्णसदिसं मेघवण्णसिरन्निभं ।
सारथिं आमन्तयि राजा कि एसो दिस्सति ब्रहा । नीलब्भवण्णसदिसो मेघवण्णसिरन्निभो ॥
१२ - सो निग्रोधो सो महाराजा पादपो छायासंपन्नो । नीलब्भवण्णसदिसो मेघवण्णसिरन्निभो ॥
१३ - तेन पायास सुरट्ठो येन सो दिस्सति ब्रहा । नीलब्भवण्णसदिसो मेघवण्णसिरन्निभो ॥ १४ - - हत्यिक्खन्धतो ओरुय्ह राजा रुक्खं उपागमि । निसीदि रुक्खमूलस्मि सामच्चो सपरिज्जनो ॥ १५ --- पूरं पानीयकरकं पूवे चित्ते च अस ।
पुरिसो देववण्णीति सब्बाभरणभूषितो । उपसंकमित्वा राजानं सुरट्ठ एतदब्रुवि ॥ १६ -- स्वागतं ते महाराज अथो ते अदुरागतं । पिवतु देवो पानीयं पूवे खाद अरिंदम || १७ - पवित्वा राजा पानीयं सामच्चो सपरिजनो
५२ ]
पूर्व खादित्वा पिवित्वा च सुरट्ठो एतदब्रुवि । १८ - - देवता नु 'सि गन्धब्बो आदु सक्को पुरिंददो । अजानन्तो तं पुच्छाम कथं जानेमु तं मयं ॥ १९ - म्हि देवो न गन्धब्बो नापि सक्को पुरिंददो । तो अहं महाराज सुरट्ठ इधमागतो ॥
२० -- कि सीलो कि समाचारो सुरट्ठस्मि पुरे तुवं । केन ते ब्रह्मचरियेन आनुभावो अयं तव ॥ २१ - तं सुणोहि महाराज अरिंदम रट्ठवड्ढनं ।
अमच्चा पारिसज्जा च ब्राह्मणो च पुरोहितो ॥ २२ - - सुरट्ठस्मा अहं देव पुरिसो पापचेतसो ।
मिच्छादिट्ठि च दुस्सीलो कदरियो परिभासको ॥ २३ -- ददन्तानं करोन्तानं वारयिस्सं बहुजनं । असं ददमानानं अन्तरायं करोमहं ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४३
www.umaragyanbhandar.com

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68