Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 51
________________ चूळवग्गो ततियो युगेन । ३८ - - एसो निसिन्नो कपिनच्च नायं परिवारितो देवताहि बहूहि । धम्मकथं भासति सच्चनामो सकस्मि अच्छेरके अप्पमत्तो 'ति ॥ ३९ - तथाहं कस्सामि गन्त्वा इदानि अच्छादयिस्सं समणं पटिग्गहीतानि च तानि पस्स तुवञ्च पस्सेमु संनद्धदुस्सन्ति ॥ ४० - मा अक्खणे पब्बजितं उपागमि साधुवो लिच्छवि नेस धम्मो । ततो च काले उपसंकमित्वा तत्थेव पस्सामि रहोनिसिन्नन्ति ॥ ४१ - तथाहि वत्वा अगमासि तत्थ परिवारितो दासगणेन लिच्छवि । सो तं नगरं उपसंकमित्वा वासुपगञ्छित्थ सके निवेसने ॥ ४२ - ततो च काले गिहिकिच्चानि कत्वा नहात्वा पिवित्वा च खणं लभित्वा । विचेय्य पेळतो च युगानि अट्ठ गाहापयि दासगणेन लिच्छवि ॥ ४३ -सोतं पदेसं उपसंकमित्वा तं अद्दस समणं सन्तचित्तं । पटिक्कन्तं गोचरतो निवत्तं सीतिभूतं रुक्खमूले निसिन्नं ॥ ४४- तमेनं अवोच उपसंकमित्वा ४१ ] अप्पावाधं फासूविहारञ्च पुच्छि । वेसालियं लिच्छवि अहं भद्दन्ते जानन्ति मं लिच्छविअम्बसक्खरो | ४५ — इमानि मे अट्ठयुगानि सुभानि पटिग्गण्ड भन्ते पदामि तुय्हं । तेनेव अत्थेन इषागतो' स्मि यथा अहं अत्तमनो भवेय्यं ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४५ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68