Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४१ ]
मूळवग्गो ततियो
२२-यो कीळमानो च करोति पापं
तस्सीदिसं कम्मविपाकमाडु । अकीळमानो पन यो करोति किं तस्स कम्मस्स विपाकमाहु || २३ – ये दुट्ठ संकप्पमना मनुस्सा
कायेन वाचाय च संकिळिट्ठा । कायस्स भेदा अभिसंपराय असंसयन्ते निरयं उपेति ॥
२४ - अपरे पन सुगति आसमान दाने रता संगहीतत्तभावा कायस्स भेदा भेदा अभिसंपरायं
असंसवन्ते सुगति उपेन्तीति ॥ २५- तं किन्ति जानेव्यं अहं अवेच्च कल्याणपापस्स अयं विपाको । किं वा दिवा अभिसद्द्देवं को वापि मंसहाय्य एतन्ति ॥ २६ - दिवा च सुत्वा अभिसद्दहस्सु
कल्याणपापस्स अयं विपाको । कल्याणपापे उभये असन्ते सियानु सत्ता सुगता दुग्गता वा ॥ २७ - नो चेत्य कम्मानि करेव्य मच्चा कल्याणपापानि मनुस्सलोके ।
नाहेसुं सत्ता सुगता दुग्गता वा
.
हीना पनीता च मनुस्सलोके ॥ २८ - यस्मा च कम्मानि करोन्ति मच्चा
कल्याणपापानि मनुस्सलोके ।
।
तस्मा सत्ता सुगता दुग्गता बा हीना पनीता च मनुस्सलोके ॥
२९ – यज्ज कम्मानं विपाकमाहु द्वयज्ज
सुखस्स दुक्खस्तच वेदनीयं । ता'व देवता परिवारयन्ति पच्चन्ति बाला द्वयतं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
अपस्सिनो 'ति
[ ४३
www.umaragyanbhandar.com

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68