Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 48
________________ [ ४१ ४२ ] पेतवत्थु अझत्थिको नो च पदुट्ठ चित्तो यन्ते सुतं असुतं वा पि धम्मं ॥ १५--सब्बं अक्खिस्सं यथा पजानं सेतेन अस्सेन अलंकतेन । उपयासि सूलावुतकस्स सन्तिके यानं इदं अभ्भुतं दस्सनेय्यं किस्सेतं कम्मस्स अयं विपाको ॥ १६-वेसालिया तस्स नगरस्स मज्झे चिक्खल्लपब्बे नरकं अहोसि । गोसीसमेकाहं पसन्नचित्तो सेतुं गहेत्वान नरकस्मि निक्खिपि ।। १७–एतस्मिं पादानि पतिट्ठ पेत्वा मयञ्च अञ्जो च अतिक्कमेय्य । यानं इदं अब्भुतं दस्सनेय्यं तस्सेव कम्मस्स अयं विपाको ॥ १८--वण्णो च ते सब्ब दिसा पभासति गन्धो च ते सब्ब दिसा पवायति । यक्खिद्धिपत्तो सि महानुभावो नग्गो चसि किस्स अयं वपिाको ॥ . १९-अक्कोधनो निच्चपसन्नचित्तो संहाहि वाचाहि जनं उपेसि । तस्सेव कम्मस्स अयं विपाको दिब्बो मे वण्णो सततं पभासति ॥ २०- यसञ्च कित्तिञ्च धम्मे ठितानं दिस्वान मन्तेमि पसन्नचित्तो। तस्सेव कम्मस्स अयं विपाको दिब्बो मे गन्धो सततं पवायति ॥ २१-सहायानं तित्थस्मि नहायतानं थले गहेत्वा निदहिस्स दुस्सं । किञ्चत्थिको नो च पदुद्दचित्तो तेनम्हि नग्गो कसिरापवुत्ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68