Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 46
________________ धातुविवरणपेत-ततियो ४–१ १ वेसालि नाम नगरत्थि वज्जीनं तत्थ अहु लिच्छवि अम्बसक्खरो । दिस्वान पेतं नगरस्स बाहिरं तत्थेव पुच्छित्थ तं कारणत्थिको ॥ २ - सेय्यो निसज्जा नयिमस्स अत्थि ४० ] चू अभिक्कमो नत्थि पटिकम्मो वा । असितपीतं खायितवत्यभोगा । परिचारिका सापि तमस्स नत्थि ॥ ३ – ये जातका दिट्ठ सुता सुहज्जा अनुकम्पका यस्स अहे पुब्बे । दुट्ठपि दानि न ते लभन्ति विराजितत्तो हि जनेन तेन ॥ ४--न दुग्गतस्स भवन्ति मित्ता जहन्ति मित्ता विकलं विदित्वा । अत्थञ्च दिस्वा परिवारयन्ति बहू च मित्ता उग्गतस्स होन्ति ॥ ५ - निहीनत्यो सब्बभोगेहि समक्खितो संपरिभिन्नगतो । उस्सावविन्दु व पलिम्पमानो अज्ज सुवे जीवितस्स' परोधो ॥ ६ – एतादिसं उत्तमकिच्छपत्तं उत्तासितं पिचुमन्दस्स सूले । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68