Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
३।१० ]
कूटविनिच्छयकतवत्यु
[ ३६
५-तस्सायं मे भारिया धीता च सुणिसा च मे।
तमालं उप्पलञ्चापि पच्चग्घञ्च विलेपनं ॥ ६-थूपं हरन्तियो वारेसिं तं पापं पकतं मया ।
छळसीतिसहस्सानि मयं पच्चत्तवेदना ॥ ७-थूपपूजं विवण्णेत्वा पचामि निरये भुसं ।
ये च खो थूपपूजाय वत्तन्ते अरहतो महे ॥ ८-आदीनवं पकासेन्ति विविचयेथ नो ततो ।
इमाच पस्स आयन्ति यो मालधारी अलंकता ॥ ९-माला विपाकं अनुभोन्तियो समिद्धा ता यसस्सिनियो ।
तञ्च दिस्वान अच्छेरं अब्भुतं लोमहंसनं ॥ नमो करोन्ति सप्पञ्ञवन्दन्ति तं महामुनि । सोहं दानि इतो गन्त्वा योनि लद्धान मानुवं । थूपपूजं करिस्सामि अप्पमत्तो पुनप्पुनन्ति ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68