Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 44
________________ पेतवत्थु दुतियद्दत्थु ३९ १ - माली किरीटी कायूरी गत्ता ते चन्दनुस्सदा । पसन्नमुखवण्णो 'सि सुरियवण्णीव सोभसि ॥ २ - अमानुसा परिसज्जा ये ते मे परिवारिका । दसकसहस्सानि या ते मा परिचारिका ॥ ३--ता कम्बुकायूरधरा कञ्चनचेलभूसिता । महानुभावो सि तुवं लोमहंसनरूपवा ॥ ४ – पिट्ठि मंसानि अत्तनो सामं उक्कन्त्वा खादसि । किं नु कायेन वाचा मनसा दुक्कटं कतं । किस्स कम्मविपाकेन पिट्ठि मंसानि अत्तनो । सामं उक्कन्त्वा खादसि 11 ३८ ] ५ – अत्तनो 'हं अनत्थाय जीवलोके अचरिसं । पेसुञ्ञमुसावादेन निकतिवञ्चनाय च ॥ ६ — तत्थाहं परिसं गन्त्वा सच्चकाले उपट्टिते । अत्थं धम्मं निरंकत्वा अधम्ममनुवत्तियं ॥ ७ -- एवं सो खादतत्तनं यो होति पिट्ठिमंसको । यथाहं अज्ज खादामि पिट्ठि मंसानि अत्तनो ॥ ८—तयिदं तया नारद सामं दिट्ठ अनुकम्पका ये कुसला वदेय्युं । मा खोसिपिट्ठि मंसको तुवन्ति मा पेसुनं मा च मुसा भणी ॥ कूटविनिच्छय कपेतवत्थु ३-१० १ - अन्तलिक्खस्मि तिट्ठन्तो दुग्गन्धो पूति वायसि । मुखञ्च ते किमियो पूतिगन्धं खादन्ति ॥ २ - किं कम्ममकासि पुब्बे ततो सत्थं गहेत्वान उरेन कन्तन्ति पुनप्पुनं । खारेन परिप्फोसित्वा ओकन्तन्ति पुनप्पुनं । ३ – किन्नु कायेन =३-८-३ ४ - अहं राजगहे रम्मे रमणिये गिरिब्बजे । इस्सरो धनधञ्ञस्स सुपहूतस्स मारिस ॥ [ ३|१० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68