Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 43
________________ ३८ ] मिगलुद्दपेतवत्यु [ ३७ २-अहं राजगहे रम्मे रमणीये गिरिबज्जे । मिगलद्दो पुरे आसिं ळोहितपाणि दारुणो॥ ३-अविरोधकरेसु पाणीसु पुथुसन्तेसु पदुट्ठ मानसो । विचरि अतिदारुणो सदा परहिंसाय रतो असंयतो ।। ४-तस्स मे सहायो सुहदयो सद्धो आसि उपासको । सो च मं अनुकम्पन्तो निवारेसि पुनप्पुनं ॥ ५-माकासि पापकं कम्मं मा तात दुग्गतिं अगा । स चे इच्छसि पेच्च सुखं विरम पाणबधा असंयमा ॥ ६-तस्साहं वचनं सुत्वा सुखकामस्सहितानुकम्पिनो । नाकासि सकला नुसासनि चिरपापभिरतो अबुद्धिमा ।। ७-सो मं पुन भूरिसुमेधसो अनुकम्पाय संयमे निवेसयि । सचे दिवा हनसि पाणिनो अथ ते रत्तिं भवतु संयमो ॥ ८-स्वाहं दिवा हनित्वान पाणिनो विरतो रत्ति अहोसि संयतो । रत्ताहं परिहारेमि दिवा खज्जामि दुग्गतो ॥ ९–तस्स कम्मस्स कुसलस्स अनुभोमि रत्ति अमानुसि । दिवा पटिहता'व कुक्कुरा उपधावन्ति समन्ता खादितुं ॥ १०-ये च ते सत्तानुयोगिनो धुवं पयुत्ता सुगतस्स सासने । मजामि ते अमतमेव केवलं अधिगच्छन्ति पदं असंखत'ति ॥ मिगलुद्दपेतक्त्थु १-कुटागारे च पासादे पल्लरु गोणसंठिते । पञ्चङिगकेन तुरियेन रमसि सुप्पवादिते ॥ २-ततो रत्या विवासनेन सुरियस्सुग्गमनं पति । अपविठे सुसानस्मि बहुदुक्खं निगच्छसि ॥ ३-किं नु कायेन वाचाय मनसा दुक्कटं कतं । किस्स कम्मविपाकेन इदं दुक्खं निगच्छसीति ॥ ४-अहं राजगहे रम्मे रमणीये गिरिब्बजे । मिगलुद्धो पुरे आसिं लुद्दो आसिं असंयतो ॥ ५-तस्स मे सहायो सुहदयो सद्धो आसि उपासको । तस्स कुलुपको भिक्खु आसि गोतमसावको । ६-घ१०, सो पि मं =३.७.४. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68