Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 42
________________ ३६ ] [३७ पेतवत्यु कुमारपेतवत्थु १,२, ३=२-१,१,३ ४-अनवज्जेसु तित्थेसु विचिन्नि अड्ढमासक सन्तेसु देय्यधम्मसु दीपं नाकासि मत्तनो ॥ ५-नदि उपेमि तसिता रित्तका परिवत्तति । छायं उपेमि उण्हेसु आतपो परिवत्तति ॥ ६-अग्गिवण्णो च मे वातो डहन्तो उपवायति । एतञ्च भन्ते अरहामि अझञ्च पापकं ततो ॥ ८-गन्त्वान हस्तिनीपुरं वज्जेसि मयहं मातरं । धीता च ते मया दिट्टा दुग्गता यमलोकिका । पापकम्मं करित्वान पेतलोकं इतो गता ॥ ८-अस्थि च मे एत्थ निक्खितं अनक्खातञ्च तं मया चत्तारि सतसहस्सानि पल्लङकस्स च हे? तो । ९-ततो मे दानं ददातु तस्सा च होतु जीविका । दानं दत्वा च मे माता दक्खिणं अन्वादिस्सतु मे ॥ तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनीति ॥ १०-साधू'ति सो तस्सा पटिसुणित्वा गन्त्वान हस्तिनीपुरं । तस्सा अवोच मातरं धीता etc. = I. c. etc. ११-सामं तत्थ सामादपेसि गन्त्वान I. c. etc. १२-=८; १३=९ १४-तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनी । ततो हि सा दानमदासि दत्वा च तस्सा दक्खिणं आदिसि पेती च सूखिता आसि सरीरं चारुदस्सनीति ॥ सेरिणीपेतक्त्यु ३-७ १-नरनारिपुरक्खतो युवा रजनीये कामगुणेहि । सोभसि दिवस अनुभोसि कारणं किं अकासि ॥ पुरिमाय जातिया'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68