Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 40
________________ ३४ ] पेतवत्थु रथकारितवत्थु ३-४ १ – भुसानि एके साली पुनापरे अञ्ञा नारी सकमंसलोहितं । त्वञ्च गूथं असुचि - अकन्तिकं परिभुञ्जसि किस्स अयं विपाको 'ति ॥ २-अयं पुरे मातरं हिंसति अयं पन कूटवाणिजो अयं मंसानि खादित्वा मुसावादेन वञ्चेति ॥ ३ – अहं मनुस्सेसु मनुस्सभूता अगारिणी कुलस्स इस्सरा । सन्तेसु परिगयुहेमि मा च किञ्चि इतो अदं मुसावादेन छादेमि नत्थि एतं मम गेहे सचे सन्तं निगूय्हामि गूथो मे होतु भोजनं ॥ ४ — तस्स कम्मस्स विपाकेन मुसावादस्स चूभयं । सुगन्धसालिनो भत्तं गूथं मे परिवत्तति ॥ ५ – अवज्जानि च कम्मानि न हि कम्मं विनस्सति । दुग्गन्धं किमीनं मीळ्हं भुञ्जामि च पिवामि चा'ति ॥ सतवत्थु ३—५ १ – अच्छेररूपं सुगतस्स जानं सत्था यथा पुग्गलं व्याकासि उस्सन्नपुञ्ञापि भवन्ति हेके परित्तपुञ्ञा पि भवन्ति हे अयं कुमारो सीवथिकायो छड्डितो अंगुटु स्नेहेन यापेसि रत्ति २ - न यक्खभूता न सिरिसपा वा विहेठयेय्युं कतपुञ्ञकुमारं सुनखापि इमस्स पलहिसु पादे धङका सिंगाला परिवत्तयन्ति ॥ ३ - गब्भासयं पक्खिगणा हरन्ति काका पन अक्खिमलं हरन्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३५ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68