Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 38
________________ ३२ ] पेतवत्थु २०-थेरो पण्णकुटि कत्वा संघे चातुद्दिसे अदा । दत्वा अन्वादिसि थेरो पितु मातु च भत्तुनो । २१-इदं मे आतीनं होतु सुखिता होन्तु जातयो । समनन्तरानुदिट्ठ घरानि उपपज्जिंसु ॥ २२-कूटागारा निवेसना विभत्ता भागसो मिता । न मनुस्सेसु ईदिसा यादिसा नो घरा इध ।। २३-अपि दिब्बेसु यादिसा तादिसा नो घरा इध । दद्दल्लमाना आभेन्ति समन्ता चतुरो दिसा ॥ २४-तथा भन्ते परक्काम यथा पानं लभाम्हसे । थेरो करकं पूरेत्वा संघे चातुद्दिसे अदा ॥ २५-दत्वा अन्वादिसि थेरो पितु मातु च भातुनो । इदं मे जातीनं होतु सुखिता होन्तु आतयो । २६-समनन्तरानुदिटू पानीयं उपपज्जिस् । गम्भीरा चतुरस्सा च पोक्खरा सनिम्मिता ॥ २७--सीतूदका सुपतित्था च सीता अप्पटिगन्धिया । पदुमुप्पलसंच्छन्ना वारिकिञ्जक्खपूरिता ॥ २८--तत्थ नहत्वा पिवित्वा थेरस्स पटिदस्सयं । पहूतं पानीयं भन्ते पापा दुक्खफलन्तिनो ॥ २९--आहिण्डमाना खजाम सक्खरे कुसकण्टके । तथा भन्ते परक्काम यथा यानं लभाम्हसे ॥ ३०--थेरो सिपातिकं लद्धा संघे चातुद्दिसे अदा । दत्वा अन्वादिसि थेरो पितु मातु च भातुनो । ३१-इदं मे जातीनं होतु सुखिता होन्तु जातयो । समनन्तरानुदिट्ठ पेता रथेन मागमुं । अनुकम्पितम्ह भद्दन्ते भत्तेन छादनेन च ॥ ३२-घरेन पानदानेन यानदानेन चूभयं । मुनिकारुणिकं लोके तं भन्ते वन्दितुं आगता'ति ॥ सानुवासिपेतवत्थु १-वेलुरित्थम्भं रुचिरं पभस्सरं विमानमारुयह मनेकचित्तं । Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68