Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 36
________________ पेतवत्थु ११ - अकम्मकामा अलसा साधुकामा महग्वसा । आलोपपिण्डदातारी पटिग्गहे परिभासिम्हसे ॥ १२ ते परा ताव दासियो तानेवाभरणानि नो । ते अञ्ञ परिहारेन्ति मयं दुक्खस्स भागिनो ॥ १३ - वेणि वा अवया होन्ति रमाकारी च दुब्भिका । चण्डाली कपणा होन्ति न हामिनी च पुनप्पुनं ॥ १४ - - यानि यानि निहीनानि कुलानि कपणानि च तेसु तेसु एवं जायन्ति एसा मच्छरिनो गति ॥ १५ – पुब्बे च कतकल्याणा दायका वीतमच्छरा । ३० ] सग्गन्ते परिपून्ति ओभासेन्ति च नन्दनं ॥ १६ - - वेजयन्ते च पासादे रमित्वा कामकामिनो । उच्चा कुलेसु जायन्ति सभोगेसु ततो चुता ॥ १७ – कूटागारे च पासादे पहलड़के गोणसंठिते । विजिता मोरहत्थेहि कुले जाता यसस्सिनो ॥ १८ – अंकतो अंकं गच्छन्ति मालाधारी अलकता । जातियो उपतिट्ठन्ति सायं पातं सुखेसिनो ॥ १९ नमिदं अकतपुञ्जानं कतपुञ्जानमेविदं । असोकं नन्दनं रम्मं तिदसानं महावनं ॥ २० – सुखं अकतपुञ्जानं इध नत्थि परत्थ च । सुखञ्च कतपुञ्जानं इध चैव परत्य च ॥ २१- ते सहव्यकामानं कत्तब्बं कुसलं बहुं । कतपुजा हि मोदन्ति सग्गे भोगसमगिनोति ॥ अभिज्जमानतवत्यु ३-२ १ – कुण्डिनगरियो घेरो सानुवासिनिवासिनो । पोट्टु पादो'ति नामेन समणो भावितिन्द्रियो ॥ २ - तस्स माता-पिता भाता दुग्गता यमलोकिका । पापकम्मं करित्वान पेतलोकं इतो गता ॥ ३ ते दुग्गता सूचिकट्ठा किलन्ता नग्गिनो किसा उत्तसन्ता महातासा न दस्सेन्ति कुरूरिनो ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३।२ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68