Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 35
________________ सतुन उब्बरीपेतवत्थु उब्बरीगो दुतियो ३-१ -अभिज्जमाने वारिम्हि गङ्गाय इध गच्छसि नग्गो पुब्बड्ढपेतो व मालाधारी अलङकतो । कुहिं गमिस्ससि पेतं कत्थ वासो भविस्सतीति ॥ २-चुन्दत्थियं गमिस्सामि पेतो सो इति भाससि । अन्तरे वासभगाम बाराणसिया सन्तिके ॥ ३-तञ्च दिस्वा महामत्तो कोलियो इति विस्सुतो । सत्तुभत्तञ्च पेतस्स पीतकञ्च युगं अदा ॥ ४-नावाय तिट्ठमानाय कप्पकस्स अदापयि ।। कप्पकस्स पदिन्नहि ठाने पेतस्स दिस्सथ ॥ . ५-ततो सुवत्थवसनो मालाधारी अलंकतो । ठाने ठितस्स पेतस्स दक्खिणा उपकप्पथ । तस्मा दज्जेथ पेतानं अनुकम्पाय पुनप्पुनन्ति ॥ ६-साहुन्नवासिनो एके अझे केसनिवासिनो । पेता भत्ताय गच्छन्ति पक्कमन्ति दिसोदिसं ॥ ७-दूरे एके पधावित्वा अलद्धा च निवत्तरे । छाता पमुच्छिता भन्ता भूमियं पटिसुम्भिता ।। ८–के चि तत्थ च पतिता भूमियं पटिसुम्भिता । पुब्बे अकतकल्याणा अग्गिदड्ढाव आतपे । ९-मयं पि पुब्बे पापधम्मा घरणियो कुलमातरो । सन्तेसु देय्यधम्मेसु दीपं नाकम्ह अत्तनो ॥ १०-पहूतं अन्न पानं हि अपिसु अवकिरीयति । समागते पब्बजिते न च किञ्चि अदम्हसे ॥ [ २९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68