Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
[ २७
२।१३
कण्णमुण्डपेतवत्थु - २-तस्स आळाहनं गन्त्वा भरिया कन्दति उब्बरी।
ब्रह्मदत्तं अपस्सन्ति ब्रह्मदत्ता'ति कन्दति ॥ ३-इसि च तत्थ आगच्छि संपन्नचरणमुनि । ...
सो च तत्थ अपुच्छित्थ ये तत्थ सुसमागता॥ ४--कस्स चिदं आळाहनं नानागन्धसमेरितं ।
कस्सायं कन्दति भरिया इतो दूरगतम्पति ।
ब्रह्मदत्तं अपस्सन्ति ब्रह्मदत्ता'ति कन्दति ॥ ५-ते च तत्थ वियाकंसु ये तत्थ सु समागता ।
ब्रह्मदत्तस्स भद्दन्ते ब्रह्मदत्तस्स मारिस ॥ ६-तस्स इदं आळाहनं नानागन्धसमेरितं ।
तस्सायं कन्दति भरिया इतो दूरगतं पति ॥ ७-ब्रह्मदत्तं अपस्सन्ती ब्रह्मदत्ता'ति कन्दती'ति ।
छळासीतिसहस्सानि ब्रह्मदत्तस्स नामका ।
इमस्मि आळाहने दड्ढा तेसं के अनुसोचसीति ।। ८-यो राजा चूलनीपुत्तो पञ्चालानं रथेसभो ।
तं भन्ते अनुसोचामि भत्तारं सब्बकामददन्ति ।। ९-सब्बे वा' हेसु राजानो ब्रह्मदत्तस्स नामका ।
सब्ब वा चूलनीपुत्ता पञ्चालानं रथेसभा ॥ १०-सब्बसं अनुपुब्बेन महेसित्तं अकारयि ।
कस्मा पुरिमके हित्वा पच्छिमं अनुसोचसीति । ११-आतुमे इत्थिभूताय दीपरत्ताय मारिस ।
यस्स मे इत्थिभूताय संसारे बहु भाससीति ।। १२-अहु इत्थि अहु पुरिसो पसुं योनिम्पि अगमा ।
एव मे तं अतीतानं परियन्तो न दिस्सतीति ।। १३-आदित्तं वत मं सन्तं घतसित्तं व पावकं ।
वारिना विय ओसिञ्चि सब्बं निब्बापये दरं ।। १४--अब्बूळहं वत मे सल्लं एतं हदयनिस्सितं ।
यो मे सोकपरेताय पतिसोकं अपानुदि ॥ १५-साह अब्बूळ्हसल्लास्मि सीतिभूतास्मि निब्बुता ।
न सोचामि न रोदामि तव सुत्वा महामुनीति ॥ १६-तस्स तं वचनं सुत्वा समणस्स सुभासितं ।
पत्तचीवरमादाय पब्बजि अनगारियं ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68