Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 33
________________ [ २७ २।१३ कण्णमुण्डपेतवत्थु - २-तस्स आळाहनं गन्त्वा भरिया कन्दति उब्बरी। ब्रह्मदत्तं अपस्सन्ति ब्रह्मदत्ता'ति कन्दति ॥ ३-इसि च तत्थ आगच्छि संपन्नचरणमुनि । ... सो च तत्थ अपुच्छित्थ ये तत्थ सुसमागता॥ ४--कस्स चिदं आळाहनं नानागन्धसमेरितं । कस्सायं कन्दति भरिया इतो दूरगतम्पति । ब्रह्मदत्तं अपस्सन्ति ब्रह्मदत्ता'ति कन्दति ॥ ५-ते च तत्थ वियाकंसु ये तत्थ सु समागता । ब्रह्मदत्तस्स भद्दन्ते ब्रह्मदत्तस्स मारिस ॥ ६-तस्स इदं आळाहनं नानागन्धसमेरितं । तस्सायं कन्दति भरिया इतो दूरगतं पति ॥ ७-ब्रह्मदत्तं अपस्सन्ती ब्रह्मदत्ता'ति कन्दती'ति । छळासीतिसहस्सानि ब्रह्मदत्तस्स नामका । इमस्मि आळाहने दड्ढा तेसं के अनुसोचसीति ।। ८-यो राजा चूलनीपुत्तो पञ्चालानं रथेसभो । तं भन्ते अनुसोचामि भत्तारं सब्बकामददन्ति ।। ९-सब्बे वा' हेसु राजानो ब्रह्मदत्तस्स नामका । सब्ब वा चूलनीपुत्ता पञ्चालानं रथेसभा ॥ १०-सब्बसं अनुपुब्बेन महेसित्तं अकारयि । कस्मा पुरिमके हित्वा पच्छिमं अनुसोचसीति । ११-आतुमे इत्थिभूताय दीपरत्ताय मारिस । यस्स मे इत्थिभूताय संसारे बहु भाससीति ।। १२-अहु इत्थि अहु पुरिसो पसुं योनिम्पि अगमा । एव मे तं अतीतानं परियन्तो न दिस्सतीति ।। १३-आदित्तं वत मं सन्तं घतसित्तं व पावकं । वारिना विय ओसिञ्चि सब्बं निब्बापये दरं ।। १४--अब्बूळहं वत मे सल्लं एतं हदयनिस्सितं । यो मे सोकपरेताय पतिसोकं अपानुदि ॥ १५-साह अब्बूळ्हसल्लास्मि सीतिभूतास्मि निब्बुता । न सोचामि न रोदामि तव सुत्वा महामुनीति ॥ १६-तस्स तं वचनं सुत्वा समणस्स सुभासितं । पत्तचीवरमादाय पब्बजि अनगारियं ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68