Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 32
________________ २६ ] तवत्थु ९ - - सम्पत्ताय अड्ढरत्ताय ततो उट्ठाय गच्छसि । उय्यानभूमि गन्त्वान पोक्खरञ्जा समन्ततो ॥ १० तस्सा तीरे तुवं थासि हरिते सद्दले सुभे । ततो ते कण्णमुण्डो च सुनखो अङ्गमङ्गानि खादति || ११ - यदा च खायिता आसि अट्टिसंखालिका कता । ओगाहसि पोक्खरणिं होति कायो यथा पुरे ॥ १२ - ततो त्वं उग्गच्छन्ती सुचारु पियदस्सना । वत्थेन पारुपित्वान आयासि मम सन्तिकं ॥ १३ - - किं नु कायेन वाचाय मनसा दुक्कटं कतं । किस्स कम्मविपाकेन कण्णमुण्डो च सुनखो अगमगानि खादतीति ॥ १४ - - किम्बिलायं गहपति सद्धो आसि उपासको । तस्साहं भरिया आसि दुस्सीला अतिचारिनी । एवमतिचरमानाय सामिको एतदब्रुवि ।। १५ - - नेतं छन्नं पटिरूपं यं त्वं अतिचरासि मं । साहं घोरं च सपथं मुसावादं अभासिस्सं || १६ - नाहन्तं अतिचरामि कायेन उद चेतसा । सचाहं तं अंतिचरामि कायेन उदचेतसा ॥ १७ - अयं कण्णमुण्डो सुनखो अङ्गमङ्गानि खादतु । तस्स कम्मस्स विपाकं मुसावादस्स चूभयं ।। १८ -- सत्तवस्ससतानि च अनुभूतं यतो पि मे । कण्णमुण्डो च सुनखो अङगमङ्गानि खादतीति ॥ १९ - वञ्च देव वहूपकारो अत्थाय में इधागतो । सुमुत्ताहं कण्णमुण्डस्स असोका अकुतोभया ॥ २० - - नाहं देव नमस्सामि याचामि अञ्जलीकता । भुञ्ज अमानुसे कामे रम देव मया सहा'ति ॥ २१ -- भुत्वा अमानुसा कामा रमितो म्हि तया सह । ताहं सुभगे याचामि खिप्पं पटिनयाहि मन्ति । मुड २--१३ १ - अहुराजा ब्रह्मदत्तो पञ्चालानं रथेसभी । अहोरत्तानमच्चया राजा कालं करि तदा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २|१३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68