Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 30
________________ २४ ] पेतवत्थु [ २१११ ४--अयं सीतोदका गङगा हिमवन्ततो सन्दति । पिव एत्तो गहेत्वान किं मं याचसि पानीयं । ५-सचाहं भन्ते गङगायं सयं गण्हामि पानीयं । लोहितं मे परिवत्तति तस्मा याचामि पानीयं ।। ६--किन्नु कायेन वाचाय मनसा दुक्कटं कतं । __किस्स कम्मविपाकेन गङगा ते होति लोहितं ॥ ७--पुत्तो मे भन्ते उत्तरो सद्धो आसि उपासको। सो च मयह अकामाय समणानं पवेच्छति ।। ८-तं हं परिभासामि मच्छेरेन उपदुत्ता । यं तं मयहं अकामाय समणानं पवेच्छसि । ९-चीवर पिण्डपातञ्च पच्चयं सयनासनं । एतन्ते परलोकस्मि लोहितं होतु उत्तर । तस्स कम्मविपाकेन गङगा मे होति लोहित'न्ति ॥ 3 . उत्तरमातुपेतवत्थु १-अहं पुरे पब्बजितस्स भिक्खुनो सुत्तं । अदासि उपगम्म याचिता तस्स विपाको विपुलं फलूपलब्भति वहू च मे उप्पज्जरे वत्थकोटियो । २-पुप्फाभिकिण्णं रमितं विमानं । अनेकचित्तं नरनारीसेवितं साहं भुजामि च पारुपामि च पहतवित्ता न च ताव खीयति ॥ ३-तस्सेव कम्मस्स विपाकमन्वया। सुखञ्च सातञ्च इधूपलब्भति साहं गन्त्वा पुनमेव मानुसं काहामि पुज्ञानि नय'य्यपुत्तमन्ति ।। ४-सत्त तुवं वस्ससता इधागता । जिण्णा च वुड्ढा च तहिं भविस्ससि सब्बे च ते कालङकता'व जातका त्वं तत्थ गन्त्वान इतो करिस्ससीति ।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68