Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 29
________________ २।१० ] अङकुरपेतवत्थु [ २३ ६६--ओलोकत्वान सम्बुद्धो अङकुरञ्चापि इन्दकं । दक्खिण्णेयं पभावेन्तो इदं वचनं अवि ॥ ६७--महादानं तया दिन्नं अड़ कर दीघमन्तरं । अतिदूरे निसिन्नो सि आगच्छ मम सन्तिकं ।। ६८--चोदितो भावितत्तेन अङकुरो इदमब्रुवि।। कि मयहं तेन दानेन दक्खिणेय्येन सुतं ।। ६९--अयं सो इन्दको यक्खो दज्जा दानं परित्तक । अतिरोचति अम्हेहि चन्दो तारगणे यथा ॥ ७०-उज्झङगले यथा खेत्ते बीजं बहुकंपि रोपितं । न विपुलं न फलं होति न पि तोसेति कस्सकं ॥ ७१-तथेव दानं बहुकं दुस्सीलेसु पतिट्ठितं । न विपुलं न फलं होति न हि तोसेति दायके ॥ ७२--यथा पि भद्दके खेत्ते बीजं अप्पं विरोपितं । सम्माधारं पवेच्छन्ते फलं तोसेति कस्सके । ७३--तथेव सीलवन्तेसु गुणवन्तेसु तादीसु । अप्पकं पि कतं कारं पुञ्ज होति महप्फलं 'न्ति । ७४--विचेय्य दानं दातब्बं यत्थ दिन्नं महप्फलं । विचेय्य दानं दत्वान सग्गं गच्छन्ति दायका ॥ ७५--विचेय्य दानं सुगतप्पसेठें ये दक्खिणेय्या इध जीवलोके । एतेसु दिन्नानि महप्फलानि बीजानि वृत्तानि यथा सुखेत्ते "ति ॥ अङकुरपेतवत्थु २-१० १--दिवा विहारगतं भिक्खं गङगातीरे निसिन्नकं । तं पेती उपसडकम्म दुब्बण्णभीरुदस्सना ॥ २-केसा चस्सा अतिदीघा याव भुम्मावलम्बरे । केसेहि सा पटिच्छन्ना समणं एतदब्रुवीति ॥ ३--पञ्चपण्णासवस्सानि यतो कालकता अहं । नाभिजानामि भुत्तं वा पीतं वा पानीयं ॥ देहि त्वं पानीयं भन्ते तसिता पानीयाय मे 'ति ।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68