Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 27
________________ चूलीसेट्ठीपेतवत्यु ३५ - ततो हि सो निवत्तित्वा अनुप्पत्वान द्वारकं । दानं पट्ठयि अङ्कुरो यं तमस्स सुखावहं ॥ ३६--अदा अन्नञ्च पानञ्च वत्यसेनासनानि च ॥ पपञ्चो उदपानञ्च विप्पसन्नेन चेतसा ॥ ३७ को छातो को च तसितो को वत्यं परिवस्सति । कस्स सन्तानि योग्गानि इतो योजेन्तु वाहनं ॥ ३८ -- को छत्तिच्छति गन्धञ्च को मालं को उपाहनं । इति सुतत्य घोसेन्ति कष्पका सूदमागथा । सदा सायञ्च पातो च अक्कुरल्स निवेउने 'ति ॥ ३९ - सुखं सुपति अडकुरो 'इति जानाति मं जनो । दुक्खं सुपामि सिन्धक यन्न पस्सामि याचके ॥ ४० -- सुखं सुपति अङ्कुरो इति जानाति मं जनो । दुक्खं सिन्धक सुपामि अप्पकेसु वनिब्बके ॥ ४१ - सक्को चे ते वरं दज्जा तावतिसानमिस्सरो । २९ ] किस्स सब्बस्स लोकस्स वरमानो वरं वरे 'ति । ४२ – सक्को चे मे वरं दज्जा तावतिंसानमिस्सरो । कालुद्वितस्स में सतो सुरियस्सुग्गमनं पति ॥ ४३ - दिब्या भक्खा पातुभवेय्युं सीलवन्तो च याचका । ददतो मे न खीयेच दत्वा नानुतप्येय्याहं ॥ ददं चित्तं पसादेय्य एवं सक्कवरं वरेति ॥ ४४--न सब्बवित्तानि परे पवेच्छे ददेय्य दानञ्च धानञ्च रक्खे । तस्मा हि दाना धनमेव सेय्यो अतिप्पदानेन कुला न होन्ति ॥ ४५ -- अदानमतिदानञ्च न पसंसन्ति पण्डिता । तस्मा हि दाना धनमेव सेय्यो समेन बत्तेय्य स वीरधम्मो 'ति ॥ ४६ - अहो वतारे अहमेव दज्जं, सन्तो हि मं सप्पुरिसा भजेय्यं । मेमो 'व निन्नानि हि पूरयन्तो सन्तप्पये सम्वनिम्बकानं ॥ ४७ -- यस्स वाचन दिवा मुखवण्णो पसीदति । दत्वा अत्तमनो होति तं घरं वसतो सुखं ॥ ४८ -- पस्स याचनके दिस्वा मुखवण्णो पसीदति । दत्वा अत्तमनो होति एसा पुञ्ञस्स संपदा ॥ ४९ - पुब्बेव दाना सुमनो ददं चितं पसादेय्य । दत्वा अत्तमनो होति एसो पुञ्ञस्स सम्पदा || [ २१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68