Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२१९ ] चूळसेट्ठीपेतवत्थु
[ १९ ४--यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य वा।
खन्दम्पि तस्स छिन्देय्य अत्थो चे तादिसो सिया 'ति ।। ५--यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य वा।
न तस्स पत्तं भिन्देय्य मित्तदुब्भो हि पापको 'ति ।। ६--यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य सा।
समूलम्पि तं अब्बुय्ह अत्थो पेतादिसो सिया "ति ॥ ७ ---यस्सेकरत्ति हि घरे वसेय्य यत्थन्नपानं पुरिसो लभेथ
न तस्स पापं मनसापि चेतये कतञ्जता सप्पुरिसेहि वण्णिता ।। ८--यस्सेकरत्ति पि घरे वसेय्य, अन्नेन पानेन उपट्ठितो सिया ।
न तस्स पापं मनसा पि चेतये, अदुब्भपाणी दहते मित्तदुन्भिं । ९--यो पुब्बे कतकल्याणो पच्छा पापेन हिंसति ।
अल्लपाणिहतो पोसो न सो भद्रानि पस्सतीति ।। १०--यो अप्पदुट्ठस्स नरस्स दुस्सति 'सुद्धस्स पोसस्स अनगनस्स ।
तमेव बालं पच्चेति पापं सुखुमो रजो पटिवातं 'व खित्तो 'ति ।। ११---नाहं देवेन वा मनुस्सेन वा इस्सरियेन वाहं सुप्पसय्हो ।
यक्खो 'हं अस्मि परमिद्धिपत्तो दूरङगमो वण्णबलुपपन्नो 'ति । १२--पाणिते सब्बसोवण्णो पञ्चधारो मधुस्सवो
नानारसा पग्घरन्ति मने हं तं पुरिम्ददं ॥ १३--न 'म्हि देवो न गन्धब्बो न पि सकको पुरिन्ददो।
पेतं अङकुर जानाहि भेरुवम्हा इधागतं ॥ १४--किं सीलो कि समाचारो भेरुवस्मि पुरे तुवं ।
केन ते ब्रह्मचरियेन पुञ्ज पाणिम्हि इज्झति ।। १५--तन्तवायो पुरे आसिं भेरुवस्मि तदा अहं ।
सुकिच्छवुत्ति कपणो न मे विज्जति दातवो । १६--आवेसनञ्च में आसि असयहस्स उपन्तिके ।
सद्धस्सा दानपतिनो कतपुञस्स लज्जिनो । १७--तत्थ याचनका यन्ति नानागोता वनिब्बका
ते च मं तत्थ पुच्छन्ति असयहस्स निवेसनं ॥ १८--तत्थ गच्छामि भई वो कत्थ दानं पदीयति
तेनाहं पुट्ठो वक्खामि असयहस्स निवेसनं ।। १९--पग्गयह दक्खिणं बाहुं एत्थ गच्छथ भदं वो।
एत्थ दानं पदीयति तेन पाणि कामददो
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68