Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 39
________________ [ ३३ ३॥३] सानुवासिपेतवत्थु तत्थच्छसि देवि महानुभावे । पथद्धनि पण्णरसे व चन्दो । २-वण्णोच ते कनकस्स संनिभो . उग्गतरूपो भुसदस्सनीयो । पल्लङकसे? अतुले निसिन्ना एकातुवं नत्थि तुयहं सामिको ॥ ३-इमा च ते पोक्खरा सामगतो पहूतमासा बहुपुण्डरीका । सुवण्णचुण्णेहि समङगमोतका न तत्थ पङको पलाको च विज्जति ॥ ४–हंसा पि दस्सनीया मनोरमा उदकस्मि अनुपरियन्ति सब्बदा । समय्य वग्गु पनदन्ति सब्बे विन्दुस्सरा दुन्दुभीनं व घोसो ॥ ५–दद्दल्लमाना यससा यसस्सिनी नावाय त्वं अवलम्ब तिट्टसि । आलार चम्हे हसिते पियम्वदे सब्बङगकल्याणी भुसं विरोचसि ॥ ६-इदं विमानं विरजं समेठितं उय्यानवन्तं रतिनन्दवड्ढनं । इच्छामि ते नारि अनोमदस्सने तया सह नन्दने इध मोदितुन्ति । ७-करोहि कम्मं इध वेदनीयं चित्तञ्च ते इध नीतं भवतु । कत्वान कम्मं इध मोदनीयं एवं मम लच्छसि कामकामिनिन्ति । -साधूति सो तस्सा पटिसुणित्वा । अकासि कम्मं सहवेदनीयं । उप्पज्जि माणवो तस्सा सहव्यतन्ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68