Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२२ ]
पेतवत्थु
[ २१९
५०--सट्ठि वाहसहस्सानि अङकुरस्स निवेसने । . भोजनं दीयते निच्चं पुञपेक्खस्स जन्तुनो ॥ ५१--जानाति सहस्सा सूदा आमुत्तमणिकुण्डला ।
___ अङकुरं उपजीवन्ति दाने यस्स पावटा । ५२-सट्टि परिससहस्सानि आमुत्तमणिकुण्डला ।
अङकुरस्स महादाने कळं फालेन्ति मानवा ।। ५३-सोळसित्थिसहस्सानि सब्बालडकारभूसिता।
अडकुरस्स महादाने विधा पिण्डेन्ति नारियो । ५४--सोळसित्थिसहस्सानि सब्बालङ्कारभूसिता।
अङकुरस्स महादाने दब्बिगाहा उपट्टिता ॥ ५५--वहुं बहूनं पादासि चिरं पादासि खत्तिये ।
सक्कच्चं च सहत्था वित्ति कत्वा पुनप्पुनं ॥ ५६-बहुमासे पक्खे च उतुसम्वच्छरानि च ।
महादानं पवत्तेसि अङ्कुरो दीर्घ अन्तरं ॥ ५७-एवं दत्वा यजित्वा च अङकुरो दीघमन्तरं ।
हित्वा मानुसं देहं तावतिसूपगो अहू 'ति ॥ ५८-कटच्छुभिक्खं दत्वान अनुरुद्धस्स इन्दको
सो हित्वा मानुसं देहं तावतिसुपगो अहु ॥ ५९-दसहि ठानेहि अङकुरं इन्दको अतिरोचति ।
रूपे सद्दे रसे गन्धे पोट्टब्बे च मनोरमे । ६०-आयुना यससा चेव वण्णेन च सुखेन च ।
आधिपच्चेन अङकुरं इन्दको अतिरोचतीति ।। ६१-महादानं तया दिन्नं अङकुर दीर्घमन्तरं ।
.. अविदूरे निसिन्नो सि आगच्छ मम सन्तिके ॥ ६२-तावतिसे यदा बुद्धो सिलायं पण्डुकम्बले ।
पारिछत्तकमूलम्हि विहासि पुरिसुत्तमो॥ ६३-दससु लोकधातूसु सन्निपतित्वान देवता।
पयिरुपासन्ति सम्बुद्धं वसन्तं नगमुद्धनि । ६४–न को चि देवो वण्णेन सम्बुद्धं अतिरोचति । . सब्बे देवे अधिगयह सम्बुद्धो व विरोचति ॥ ६५-योजनानि दस चेव अङकुरो यं तदा अहु।
अविदूरे च बुद्धस्स इन्दको अतिरोचति ॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68