Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 26
________________ २० ] पेतवत्थु [ २९ तेन पाणिमधुस्सवो तेन मे ब्रह्मचरियेन पुञ्ज पाणिम्हि इज्झति ॥ २०-न किर त्वं अदा दानं सकपाणीहि कस्सचि । परस्सदानं अनुमोदमानो पाणि पग्गय्ह पावदि । २१---तेन पाणि कामददो तेन पाणि मधुस्सवो। तेन में ब्रह्मचरियेन पुञ्ज पाणिम्हि इज्झति ॥ २२--यो सो दानं अदा भन्ते पसन्नो सक पाणीहि । सो हित्वा मानुसं देहं किं नु सो दिसतं गतो॥ २३--नाहं जानामि असय्हसाहिनो अङगीरसस्स गति आगति वा। सुत्तञ्च मे वेस्सवणस्ससन्तिके सक्कस्स सहव्यतं गतो असय्हो॥ २४---अलमेव कातुं कल्याणं दानं दातुं यथारहं । पाणि कामददं दिस्वा को पुझं न करिस्सति ॥ २५--सो हि नून इतो गन्त्वा अनुप्पत्वान द्वारकं । दानं (तं) पट्टापयिस्सामि यं मं अस्स सुखावहं ।। २६-दस्सामि अन्नपानञ्च वत्थसेनासनानि च । पापञ्च उदपानञ्च दुग्गे सङकमनानि चा 'ति ।। २७--केन ते अङगुली कुण्डा मुखञ्च कुण्डलीकतं । अक्खीनि च पग्घरन्ति किं पापं पकतं तया'ति । २८-अङगीरसस्स गहपतिनो सद्धस्स घरं एसिनो । तस्सा हं दानविस्सग्गे दाने अधिकतो अहु ॥ २९-तत्थ याचनके दिस्वा आगते भोजनत्थिके। एकमन्तं अपक्कम्म अकासिं कुण्डलीमुखं । ३०-तेन मे अडगुली कुण्डा मुखञ्च कुण्डलीकतं । अक्खीनि च पग्घरन्ति तं पापं पकतं मया 'ति । ३१-धम्मेन ते कापुरिस मुखञ्च कुण्डलीकतं । अक्खीनि च पग्घरन्ति यं त्वं परस्स दानस्स अकासि कुण्डलीमुखं ति॥ ३२--कथं हि दानं ददमानो करेय्य परपत्तियं । अन्नपानं खादनीयं वत्थसेनासनानि चा 'ति ॥ ३३--सो हि नून इतो गन्त्वा अनुप्पत्वान द्वारकं । दानं पट्टापयिस्सामि यं मं अस्स सुखावहं ॥ ३४-दस्सामञञ्च पानञ्च वत्थं सेनासनानि च । पपञ्च उदपानञ्च दुग्गे च सडकमनानि चा 'ति ॥ पाप Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68