Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 23
________________ २८ ] धनपालपेतवत्यु [१७ १०--नाभिजानामि भुत्तं वा पीतं वा पानीयं । यो संयमो सो विनासो यो विनासो सो संयमो। पेता हि किर जानन्ति सो संयमो सो विनासो ॥ ११--अहं पुरे संयमिस्सं नादासिं बहके धाने । सन्तेसु देय्यधम्मेसु दीपं नाकासि अत्तनो।। १२--स्वाहं पच्छानुतप्पामि अत्तकम्मफलुपेतो। उद्धं चतूहि मासेहि कालकिरिया भविस्सति ॥ १३--एकन्तं कटकं घोरं निरयं पपतिस्सह। चतुकण्णं चतुद्वारं विभत्तं भागसो मितं । अयोपाकारपरियन्तं अयसा पटिकुज्झितं । १४--तस्स अयोमया भूमि जलिता तेजसा युता। समन्ता योजनसतं फरित्वा तिट्ठति सब्बदा ।। १५--तत्थाहं दीघमद्धानं दुक्खं वेदिस्स वेदनं । फलं पापस्स कम्मस्स तस्मा सोचामहब्भुसं ॥ १६-तं वो वदामि भई वो यावन्तेत्थ समागता। __मा कत्थ पापकं कम्मं आविं वा यदि वा रहो ॥ १७--सचे तं पापकं कम्मं करिस्सथ करोथ वा। न वो दुक्खा पमुत्तत्थि उपच्छापि पलायितं । १८--मत्तेय्या होथ पेत्तेय्या कुले जेट्ठापचायिका । सामञा होथ ब्रह्मा एवं सग्गं गमिस्सथा 'ति ।। १९--न अन्तलिक्खे न समुहमज्झे, . न पब्बतानं विवरं पविस्स । न विज्जति सो जगतिप्पदेसो यत्थ ठितो मुञ्चेय्य पापकम्मा 'ति धनपालपेतवत्थु २-८ १-नग्गो किसो पब्बजितो सि भन्ते रत्ति कूहिं गच्छसि किस्स हेतु। आचिक्ख मे तं अपि सक्कुनेमु सब्बेन वित्तं पटिपादये तुवं 'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68