Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 22
________________ पेतवत्थु [ २७ १७--अब्बूळहं वत मे सल्लं सोकं हदयनिस्सितं । यो मे सोकपरेतस्स पुत्तसोकं अपानुदी । १८-सोहं अब्बूळहसल्लोस्मि सीतिभूतो स्मि निब्बुतो। नो सोचामि न रोदामि तव सुत्वान भासितं ॥ १९-एवं करोन्ति सप्पा ये होन्ति अनुकम्पका । विनिवत्तयति सोकम्हा घतो जेनें 'व भातरं ॥ २०--यस्स एतादिसा होन्ति अमत्तपरिचारिका सुभासितेन अन्वेसि घतो जेह्र 'व भातरं ॥ काहपेतवत्थु १-नग्गो दुब्बण्णरूपो सि किसो धमनिसंठितो। उप्फासुलिको किसिको को नु त्वं असि मारिसा 'ति ॥ २-अहं भदन्ते पेतो म्हि दुग्गतो यमलोकिको। पापकम्मं करित्वान पेतलोकं इतो गतो 'ति ॥ ३-किं नु कायेन वाचाय मनसा दुक्कट कतं । किस्स कम्मविपाकेन पेतलोकमितो गतो 'ति ।। ४-नगरं अत्थि दसण्णानं एरकच्छन्ति विस्सुतं। तत्थ सेट्ठी पुरे आसिं धनपालो 'ति में विदु ॥ ५--असीति सकटवाहानं हिरञ्जस्स अहोसि मे। पहूतं मे जातरूपं मुत्तावेळुरिया बहू ॥ ६-ताव महाधनस्सामि न मे दातुं पियं अहु । पिदहित्वा द्वारं भुजामि मा में याचनकाद्दसुं ।। ७--अस्सद्धो मच्छरी वासिं कदरियो परिभासको। ददन्तानं करोन्तानं वारयिस्सं वहुज्जनं ॥ ८-विपाको नत्थि दानस्स संयमस्स कुतो फलं । पोक्खरञोदपानानि आरामानि च रोपिते । पपायो च विनासेसिं दुग्गे संकमनानि च ॥ ९-स्वाहं अकतकल्याणो कतपापो ततो चुतो। उप्पन्नो पेतविसयं खुप्पिपाससमप्पितो पञ्चपण्णासवस्सानि ततो कालंकतो अहं ।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68