Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 21
________________ २१६ ] मट्ठकुण्डलिपेतवत्थु [ १५ यो च तुयहं सको भाता हदयं चक्खुञ्च दक्खिणं । तस्स वाता बलीयन्ति घटो जप्पति केसवा 'ति । २-तस्स तं वचनं सुत्वा रोहिणेय्यस्स केसवो। तरमानरूपो वुढायि भातुसोकेन अद्धितो 'ति ।। ३-किं नु उम्मत्तरूपो 'व केवलं द्वारकं इमं ।। ससो ससो 'ति लपसि कीदिसं ससमिच्छसि । ४--सोवण्णमयं मणिमयं लोहमयं अथ रूपिमयं । संखसिलापछावमयं कारयिस्सामि ते ससं ॥ ५-सन्ति अञ पि ससका अरञ्जवनगोचरा। ते पि ते अनयिस्सामि कीदिसं ससमिच्छसीति । ६--नाहं मे ते ससे इच्छे ये ससा पठवीनिस्सिता। चन्दतो ससमिच्छामि तं मे ओहर केसवा 'ति ।। ७--सो नन्दमधुरं जाति जीवितं जिवहिस्ससि । अपत्थयं पत्थयसि चन्दतो ससमिच्छसीति ।। ८-एवञ्चे कण्ह जानासि यथनं अनुसाससि । कस्मा पुरे मतं पुत्तं अज्जापि मनुसोचसीति ।। ९-ये न लब्भा मनुस्सेन अमनुस्सेन वा पन । जातो मे मा मरी पुत्तो कुतो लब्भा अलभियं । १०--न मन्ता मूलभेसज्जा ओसधेहि धनेन वा सक्का आनयितुं कण्ह यं पेतं अनुसोचसीति । ११--महद्धना महाभोगा रट्रवन्तो पि खत्तिया। पहतधनधज्ञासो ते पि नो अजरामरा ॥ १२-खत्तिया ब्राह्मणा वेस्सा सुद्दा चण्डालपुक्कुसा । एते मङ्गे च जातिया ते पि नो अजरामरा ॥ १३-ये मन्तं तं परिवत्तेन्ति छळगं ब्रह्मचिन्तितं । एते मने च विज्जाय ते पि नो अजरामरा ॥ १४-इसयो वा पिये सन्ता सञतत्ता तपस्सिनो। सरीरं ते पि कालेन विजहन्ति तपस्सिनो। १५--भावितत्ता विहरन्ता कतकिच्चा अनासवा निक्खिपन्ति इमं देहं पुञपापपरिक्खया 'ति ।। १६--आदित्तं वत में संतं घतसित्तं व पावकं । वारिना विय ओसिञ्चि सब्बं निब्बापये दरं ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68