Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 19
________________ २।४ ] मत्तापेतीवत्थु [ १३ २२--ते घरदासियो आसु तानेवाभरणानिमे । ते अने परिवारेन्ति न भोगा होन्ति सस्सता ॥ २३-इदानि भूतस्स पिता आपणा गेहं एहिति ।। अप्पेव ते ददे किञ्चि मा सू ताव इतो अगा। २४--नग्गा दुब्बण्णरूपाम्हि किसा धमनिसंठिता। कोपीनं एतं इत्थीनं मा मं भूतपितास ॥ २५-हन्द किन्ताहं दम्मि किं वा च ते करोमि हैं। येन त्वं सुखिता अस्स सब्बकामसमिद्धिनी ॥ २६-चत्तारो भिक्खू सङ्घतो चत्तारो पन पुग्गला । अट्ट भिक्खू भोजयित्वा मम दक्खिनं आदिसि ॥ तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनी॥ २७–साधू'ति सा परिसुत्वा भोजयित्वा अट्ठ भिक्खवो। वत्थेहि'च्छादयित्वान तस्सा दक्खिनं आदिसि । २८-समनन्तरा....(२-१-८, c. etc.) २९-ततो सुधा.... (२-१-९, c. etc.) सपति उपसडकमि ३०-३१. ३२ (=२-१. १०-११-१२) ३३-अहं मत्ता तुवं तिस्सा सपती ते पुरे अहुं। पापकम्म करित्वान पेतलोकं इतो गता ।। ३४--तव दानेन दिन्नेन मोदामि अकुतोभया । चिरं जीवाहि भगिनि सह सब्बेहि आतीहि ॥ ३५-असोकं विरजं ठानं आवासं वसवत्तीनं । इध धम्म चरित्वान दानं दत्वान सोभने । ३६-विनेय्य मच्छेरमलं समूलं । अनिन्दिता सग्गम्हुपेसि ठानं ति ॥ मत्तापेतीवत्थु २-४ १--काली दुब्बण्णरूपासि फरुसा भीरुदस्सना। पिङ्गलासि कलारासि न तं मामि मानुसिं 'ति । २-अहं नन्दा नन्दसेन भरिया ते पुरे अहं। पापकम्म करित्वान पेतलोकमितो गता 'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68