Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 17
________________ २।३ ] सारिपुत्तत्थेरस्स मातुपेतीवत्थु [११ २-अहं ते सकिया माता पुब्बे अनेसु जातीसु । . उप्पन्ना पेत्तिविसयं खुप्पिपासासमप्पिता ॥ ३–छड्डितं खिपितं खेलं सिंघाणिकं सिलेसुमं । वसञ्च डगृहमानानं विजातानञ्च लोहितं । ४--वणितानञ्च यं घानसीसच्छिन्नञ्च लोहितं । खुदापरेता भुञ्जामि इत्थिपुरिसनिस्सितं । ५-पुब्बलोहितं भक्खामि पसनं मानसानञ्च । अलेना अनगारा च नीलमञ्चपरायना ॥ ६-देहि पुत्तक मे दानं दत्वा उद्दिसाहि मे । अप्पेव नाम मुञ्चेय्यं पुब्बलोहितभोजना'ति । मातुया वचनं सुत्वा उपतिस्सो'नुकम्पको । आमन्तयी मोग्गल्लानं अनुरुद्धञ्च कप्पिनं ।। ८–चतस्सो कुटियो कत्वा सङ्घ चतुद्दिसे अदा । कुटियो अन्नपानञ्च मातु दक्खिणं आदिसि । ९-समनन्तरा अनुदि8 विपाको उपपज्जथ । भोजनं पानीयं वत्थं दक्षिणाय इदं फलं ॥ १०--ततो. . . . . ... (२-१-९ c. d.e.) कोलिकं उपसङकमीति ॥ ११-१२-१३-:. . . . . . . (=२-१-१०-११-१२) सारिपुत्तत्थेरस्स मातुपेतीवत्थु १-नग्गा . . . . . . (=२-१-१) २-अहं मत्ता तुवं तिस्सा सपती ते पुरे अहं । पापकर्म करित्वान पेतलोकं इतो गताति ॥ ३-किं नु कायेन वाचाय मनसा दुक्कट कतं । किस्स कम्मविपाकेन पेतलोक इतो गता'ति ॥ ४-चण्डी च फरुसा चार्सि इस्सुकी मच्छरी सठी । ताहं दुरुत्तं वत्वान पेतलोकं इतो गता'ति ॥ ५-सब्ब'अहं पि जानामि यथा त्वं चण्डिका अह ।। अञञ्च खो तं पुच्छामि केनासि पंसूकुट्टिता ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68