Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 18
________________ १२ ] पेतवत्थु ६ - सी नहाता तुवं आसि सुचिवत्या अलंकता । अहञ्च खो तं अधिमत्तं समलंकतरा तया ॥ -तस्सा में पक्खमानाय सामिकेन समन्तयि । ततो मे इस्सा विपुला कोधो मे समजायथ ॥ ८- ततो पंसु महत्वान पंसुनाते पि ओकिरि । तस्स कम्मविपाकेन देन म्हि पंसुकुट्ठिता ॥ ९ -- सब्बं अहं पि जानामि पंसुना मं त्वं ओकिरि । ७. अञ्ञञ्च खो तं पुच्छामि केन सज्जासि कछुवा । १० -- भेसज्जहरी उभयो वनन्तं अगमिम्हसे । त्वञ्च मेसज्ज आहासि अहम्च कपिकच्छुनो । ११ तस्सा ते अजानमानाय सेयं त्याहं समोकिरि । तस्स कम्मविपाकेन तेन सज्जामि कच्छुया । १२ - सब्बं अहं पि जानामि सेय्यं मे त्वं समोकिरि । अञ्ञञ्च खो तं पुच्छामि केनासि नग्गिया तुवं ॥ १३ – सहायानं समयो आसि जातीनं समिति बहु । त्वञ्च आमन्तिता आणि ससामी नो व सो अहं ॥ १४ – तस्सा ते अजानमानाय दुस्सं त्याहं अपानुदि । तस्स कम्मविपाकेन तेन अम्हि नग्गिवा अहं ॥ १५ सम्बं अहं पि जानामि दुस्मं मे त्वं अपानुदि । अञ्ञञ्च खो तं पुच्छामि केनासि गूथगन्धिनी ॥ १६ - तव गन्धञ्च मालञ्च पञ्चग्धञ्च विलेपनं । गूथकूपे अधारेसि तं पापं पकतं मया । १७ - तस्स कम्मविपाकेन तेनम्हि गूथगन्धिनी । सम् अहं पि जानामि तं पापं पकतं तया ॥ १८ वो तं पुच्छामि केनासि दुग्गता तुवं । उभिन्नं समर्क आसि वं गेहे विज्जते पनं ॥ १९ – सन्तेसु देव्यधम्मेसु दीपं नाकासि अत्तनो । तस्स कम्मविपाकेन तेनम्हि दुग्गता अहं ॥ २०- तद् एवं मं त्वं अवच पापकम्मं निसेवसि । न हि पापेहि कम्मेहि सुलभा होसि सुग्गति ॥ २१- वामतो मं त्वं पच्चेसि अथो पि मं उसुय्यसि । परस पापानं कम्मानं विपाको होति यादिसो ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68