Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 16
________________ १०] पेतवत्थु [ १२ ९-भोजनच्छादनपाणीयं दक्खिण्णाय इदं फलं । ततो सुद्धा सुचिवसना कासिकुत्तमधारिणी ॥ विचित्तवत्थाभरणा सारिपुत्तं उपसंकमीति ॥ १०–अभिक्कन्तेन वण्णेन या त्वं तिट्टसि देवते । ओभासेन्ती दिसा सब्बा ओसधी विय तारका ।। ११--केन ते तादिसो वण्णो केन ते इध मिज्झति । उपज्जन्ति च ते भोगा ये केचि मनसो पिया ॥ १२-पुच्छामि तं देवि ! महानुभावे मनुस्सभूता किमकासि पुञ्ज । केनासि एवञ्जलितानुभावा वण्णो च ते सब्बदिसा पभासतीति ।। १३--उपकण्डकि किसं छातं नग्गं अप्पटिच्छवि । मुनि कारुणिको लोके तं मं दक्ख सित्वं दुग्गतं ।। १४-भिक्खनं आलोपं दत्वा पाणिमत्तञ्च चोलकं । थालकस्स च पाणीयं मम दक्खिणं आदिसि ॥ १५-आलोपस्स फलं पस्स भत्तं वस्ससतं दस । भुजामि कामकामिनी अनेकरसव्यञ्जनं ॥ १६--पाणिमत्तस्स चोलस्स विपाकं पस्स यादिसं । यावता नन्दराजस्स विजितस्मि पठिच्छदा ॥ १७-ततो बहुतरा भन्ते वत्थानि च्छादनानि मे । कोसेय्यकम्बलीयानि खोमकप्पासिकानि च ॥ १८-विपुला च महग्घा च ते पाकासे व लम्वरे । साहं तं परिदहामि यं यं हि मनसो पियं ॥ १९--थालकस्स च पाणीयं विपाकं पस्स यादिसं । गम्भीरा चतुरस्सा च पोक्खारा सुनिम्मिता ॥ . २०--सेतोदका सुपतित्था च सीता अप्पटिगन्धिया । पदुमुप्पलसञ्छन्ना वारिकिञ्जक्खपूरिता । २१-साहं रमामि कीळामि मोदामि अकुतोभया । मुनि कारुणिक लोक भन्ते वन्दितं आगता'ति ॥ संसारमोचकपेतवत्थु २-२ १-नग्गा . . . . . . (२.१.१) Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68