Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 14
________________ = ] पेतवत्थु त् १-१२ १ – उरगों व तचं जिणं हित्वा गच्छति सन्तनुं । एवं सरीरे निव्भोगे पेते कालकते सति ॥ २ - डय्हमानो न जानाति जातीनं परिदेवितं । तस्मा एवं न सोचामि गतो सो तस्स या गतीति ॥ ३ - अनम्मितो ततो जगा नानुजतो इतो गतो । यथागतो तथागतो तत्थ का परिदेवना ॥ ४ — डयूहमानो न जानाति आतीनं परिदेवितं । तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ ५ - सचे रोदे किसा अस्सं तत्थ मे किं फलं सिया । जातिमित्तासुहज्जानं भिव्यो नो अरति सिया ॥ ६- डयूहमानो न जानाति नातीनं परिदेवितं । तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ ७ – यथा पिदारको चन्दं गच्छतं अनुरोदति । एवं सम्पदं एवेतं यो पेतं अनुसोचति ॥ ८- उय्हमानो न जानाति जातीनं परिदेवितं । तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ ९ – पथापि ब्रह्मे उदकुम्भो भिन्नो अप्पटिसन्धियो । एवं सम्पदं एवेतं यो पेतं अनुसोचति ॥ १० - डयूहमानो न जानाति जातीनं परिदेवितं । तस्मा एवं न रोदामि गतो सो तस्स या गतीति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १।१२ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68