Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 13
________________ १।११ ] खलात्यपेतवत्थु १५ -- तत्थाहं दीघं अद्धानं दुक्खं वेदिस्सं वेदनं । फलं च पापकम्मस्स तस्मा सोचामीदंभूतं 'ति ॥ खात्य [ ७ १ — ११ १- पुरतो व सेतेन पलेति हत्थिना, मज्झे पन अस्सतरीरथेन । पच्छा व का सिविकायं निय्याति, ओभासयन्ती दस सब्बतो दिसा ॥ २ - तुम्हे मुग्गरहंत्थपाणिनो रुदं मुखा भिन्न भिन्नगत्ता । मनुस्सभूता किं अकत्थ पापं येन अञ्ञ्ञमञ्स्स पिवाथ लोहितं ॥ ३ – पुरतो यो गच्छति कुञ्जरेन सेतेन नागेन चतुक्कमेन । अम्हाकं पुत्तो अहु सो जेट्ठको दानानि दत्वान सुखि पमोदति ॥ ४–यो सो मज्झे अस्सतरीरथेन, चतुब्भि युत्तेन सुवग्गितेन । अम्हाकं पुत्तो अहु मज्झिमो सो अमच्छरी दानपति विरोचति ॥ ५ -- या सा पच्छा सिविकाय निय्याति दारी सपञ्जा मिगमन्दलोचना । अम्हाकं घीता अहु सा कनिट्ठा भागड्ढ भागेन सुखी पमोदति ॥ ६ -- एते च दानानि अदंसु पुब्बे, पसन्नचित्ता समणब्राह्मणानं ॥ मयं पन मच्छरिनो अहुम्हा परिभासका समणब्राह्मणानं । एते पदत्वा परिचारयन्ति मयं च सुस्साम नळो व दित्तो 'ति ॥ ७- किं तुम्हाकं भोजनं किस् सयनं कथं सु यापेथ सुपापधम्मिनो ॥ पहूतभोगेसु अनप्पकेसु, सुखं विरागाय दुक्खज्ज पत्ता'ति ॥ ८ – अञ्ञमञ्ञं वधित्वान पिवाम पुब्बलोहितं । वहुं पित्वा न दाता होम नच्छादिम्हसे मयं ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat ९ - इच्चेव मच्चा परिदेवयन्ति अदायिका पेच्च यमस्स ठायिनो । ये ते विविच्चा अधिगम्म भोगे न भुञ्जरे नापि करोन्ति पुञ् ॥ १० - ते खुप्पिपासुपगता परत्या पेता चिरं घायिरे डयूहमाना कम्मानि कत्वान दुक्खन्द्रियानि अनुभोन्ति दुक्खं कटुकष्फलाणि ॥ ११ - इत्तरं हि धनघञ्ञ इत्तरं इध जीवितं । इत्तरं इत्तरतो त्वा दीपं कयिराथ पण्डितो ॥ १२ - एते एवं पजानन्ति नरा धम्मस्स कोविदा | ते दाने नप्पमज्जन्ति सुत्वा अरहतं वचो 'ति ॥ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68