Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 11
________________ :-११९ ] गोणपेतवत्थु [ ५ सत्तपुत्तखादकपेतवत्थु १-किं नु उम्मत्तरूपो'व लायित्वा हरितं तिणं । खाद खादा'ति लपसि गतसत्तं जरग्गवं ॥ २-न हि अन्नेन पानेन मतो गोणो समुद्रहे । ___ त्वं'सि बालो'च दुम्मेधो यथा त व दुम्मती'ति ॥ ३-इमे पादा इमं सीसं अयं कायो सवालधि । __ नेता तत्थ'एव तिट्ठन्ति अयं गोणो समुट्ठहे ॥ ४-नय्यकस्स हत्थपादा कायो सीसं च दिस्सति । रुदं मत्तिकथूपस्मि ननु त्वमेव दुम्मतीति ॥ ५-आदित्तं वत मं सन्तं घतसित्तं'व पावकं । वारिना विय ओसिञ्चि सब्बं निब्बापये दरं ॥ ६-अब्बूळहं वत मे सल्लं सोकं हदयनिस्सितं । यो मे सोकपरेतस्स पितुसोकं अपानुदि ॥ ७-स्वाहं अब्बूलहसल्लोस्मि सीतिभूतोस्मि निब्बुतो । न सोचामि न रोदामि तञ्च सुत्वान मानव । ८-एवं करोन्ति सपा ये होन्ति अनुकम्पका । विनिवत्तयन्ति सोकम्हा सुजातो पितरं यथा'ति । गोणपेत्वत्थु १-गूथञ्च मुत्तं रुहिरञ्च पुब्ब, परिभुजति किस्स अयं विपाको । अयं नु खो किं कम्मं अकासि नारी, या च सब्बदा लोहितपुब्बभक्खा ॥ २-नवानि वत्थानि सुभानि चेव मुनि सुद्धानि च लोमसानि । दिन्नानि मिस्सा किटका'व' भवन्ति अयं नु किं कम्मं अकासि नारीति ॥ ३-भरिया मं'एसा अहु भद्दन्ते अदायिका मच्छरिनी कदरिया । सा मं ददन्तं समणब्राह्मणानं, अक्कोसति परिभासति च ॥ ४-गुत्थञ्च मुत्तं रुहिरं च पुब्बं परिभुञ्ज त्वं असुचिं सब्बकालं । एतं ते परलोकस्मि होतु, वत्था च ते किटका भवन्ति । एतादिसं दुच्चरितं चरित्वा इधागता चिरंरत्ताय खादती'ति । Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68