Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 10
________________ ४ ] पेतवत्यु ७ - तस्सा द्वेमासिको गन्भो लोहितंञ्ञ्व पग्घरी । तदस्सा माता कुपिता मयहं जाती समानयि ॥ ८ - सपयञ्च मं कारेसि परिभासापथिचमं । साहं घोरञ्च सपथं मुसावादं अभासिस्सं ॥ ९ - पुत्तमंसानि खादामि सपयञ्च कतं मया । तस्स कम्मविपाकेन मुसावायरस चूभयं पुत्तमंसानि खादामि पुब्बलोहितमक्सिका'ति ॥ पञ्चपुत्तखादकपेतवत्थु १-७ १ - नग्गा दुब्बण्णरूपासि दुग्गन्धा पूति वायसि । मक्खिकाहि परिकिण्णा कानु त्वं इध तिट्ठसीति ॥ २- अहं भन्ते पेतीम्हि दुग्गता यमलोकिका । पापकम्मं करित्वान पेतलोक इतो गता ॥ ३ – कालेन सत्त पुत्तानि सायं सत्त पुनापरे । विजामित्वान खादामि ते पि न होन्ति मे अलं ॥ ४ - परिडय्हति धूमायति खुदाय हृदयं मम । निब्बूति नाधिगच्छामि अग्गिददेव आतपे 'ति ॥ ५ किं नु कायेन वाचा मनसा दुक्कटं कतं । किस्स कम्मविपाकेन पुत्तमंसानि खादमी'ति ॥ ६अ मय्हम् दुवे पुत्ता उभो सम्पत्तयोम्बना । साहं पुत्तबलुपेता सामिकं अतिमसि ॥ ७- ततो मे सामिको कुद्धो सपति अयं आनयि । सा च गव्भं अलभित्थ तस्सा पापं अचेतयि ॥ ८- साई पदुटुमनसा अकरि गन्भपातनं । तस्सा तेमासिको गम्भो पूतिलोहितको पति ॥ ९ - तदस्सा माता कुपिता मय्हुंञ्ञाती समानयि । सपथं च मं कारेसि परिभासापेसि च मं । साहं घोरच सपथं मुसावादं अभासिस्सं ॥ १० - पुत्तमंसानि खादामि सचेतं पकतं मया । तस्स कम्मविपाकेन मुसावादस्स चूभयं । पुत्तमंसानि खादामि पुब्बलोहितमक्खिका'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ११७ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68