Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 8
________________ २ ] पेतवत्थु [ ११५ २-समणो अहं पापो दुक्खवाचो तपस्सीरूपो मुखसा असतो । लद्धा च मे तपसा वण्णधातुं, मुखञ्च मे पेसुनियेन पूतीति । ३–तयिदं तया नारद सामं दिट्ठ अनुकम्पका ये कुसला वदेयं । मा पेसुनं मा च मुसा अभाणि यक्खो तुवं होहिसि कामकामीति ।। पूतिमुखपेतवत्थु १-यं किञ्चारम्मणं कत्वा दज्जा दानं अमच्छरी । पुब्बे पेते च आरब्भ अथवा वत्युदेवता ॥ २-चत्तारो च महाराजे लोकपाले यसस्सिने । कुवेरं धतरञ्च विरूपक्खञ्च विरूहकं तं एव प्रजिता होन्ति दायका च अनिप्फला ३-न हि रुण्णव सोको वा याचा परिदेवना । न तं पेतस्स अत्थाय एवं तिट्ठन्ति आतयो । ४-अयं च खो दक्खिणा दिना संघम्हि सुप्पतिट्ठिता । दीघरत्तं हिताय'अस्स ठानसो उपकप्पतीति ॥ पिट्ठधीतलिकपेतवत्थु १-तिरो कुड्डेसु तिट्ठन्ति सन्धिसिङघाटकेसु च । द्वारबाहासु तिट्ठन्ति आगन्त्वान सकं घरं ॥ २-पहते अन्नपानम्हि खज्जभोज्जे उपट्टिते।। न तेसं कोचि सरति सत्तानं कम्मपच्चया ॥ ३-एवं ददन्ति जातीनं ये होन्ति अनुकम्पका । सुचिं पणीतं कालेन कप्पियं पानभोजनं । इदं वो आतीनं होतु सुखिता होन्तु जातयो । ४ ते च तत्थ समागन्त्वा आतिपेता समागता ।। पहुते अन्नपानम्हि सक्कच्वं अनुमोदरे ॥ ५-चिरं जीवन्तु नो जाती येसं हेतु लभामसे । अम्हाकञ्च कता पूजा दायका च अनिष्फला ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68