Book Title: Petvatthu Author(s): Jagdish Kashyap Publisher: Uttam Bhikkhu View full book textPage 7
________________ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स पेतवत्थु १-खेत्तूपमा अरहन्तो दायका कस्सकपमा । बीजूपमं देय्यधम्मं ओघो निब्बत्तते फलं ॥ २-ओघबीजं कसीखेत्तं पेतानं दायकस्स च । तं पेता परिभुञ्जन्ति दाता पुनेन वड्ढति ।। ३-इधेव कुसलं कत्वा पेते च पाटिपूजयं । सग्गञ्च कमति ठानं कम्मं कत्वान भद्दकं ति ॥ खेत्तूपमापेतवत्थु १-२ १-कायो ते सब्बसोवण्णो सब्बा ओभासते दिसा । ___ मुखं ते सूकरास्स एव किं कम्मं अकरी पुरेति ॥ २-कायेन सञतो आसि वाचायासिं असञतो। तेन मे तादिसो वण्णो यथा पस्ससी नारदा'ति ॥ ३-तं त्याहं नारद ब्रूमि सामं दि8 इदं तया । माकासि मुखसा पापं मा खो सूकरमुखो अहू'ति । सूकरपेतवत्थु १-दिब्बं सुभं धारेसि वण्णधातुं वेहायसं तिट्ठसि अन्तलिक्खे । मुखञ्च ते किमियो पूतिगन्धं खादन्ति किं कम्मं अकासि पुब्बे'ति ॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68