Book Title: Petvatthu
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
पेतवत्थु
.
[११०
महापेसकारपेतक्त्यु
१-१०
१-का नु अन्तो विमानस्मिं तिद्वन्ती न उपनिक्खमि ।
उपनिक्खमस्सु भद्दे त्वं पस्साम तं महिद्धिकं ति ॥ २-अट्टियामि हरायामि नग्गा निक्खमितुं बहि । ... . केसेह 'म्हि पटिच्छन्ना पुझं मे अप्पकं कतं'ति ॥ ३-हन्द उत्तरीयं दामि ते इमं दुस्सं निवासय ।
इमं दुस्सं निवासेत्वा बहि निक्खम सोभने ।
उपानिक्खमस्सु भद्दे पस्साम तं महिद्धिकं ति ॥ ४-हत्थेन हत्थे ते दिन्नं न मयह उपकप्पति ।
एस'एत्थु पासको सद्धो सम्मासम्बुद्धसावको ॥ ५-एतं अच्छादयित्वान मम दक्खिणं आदिस ॥
तदाहं सुखिता हेस्सं सब्बकामसमिद्धिनीति ॥ ६--तञ्च ते नहापयित्वान विलिम्पित्वान वाणिजा ।
वत्थेहं अच्छादयित्वान तस्सा दक्खिणं आदिसं ॥ ७-समनन्तरानुदिट्ठ विपाको उपपज्जथ ।
भोजनच्छादनपानीयं दक्खिणाय इदं फलं ॥ ८-ततो सुद्धा सुचिवसना कासिकुत्तमधारिनी।
हसन्ती विमाना निक्खमि दक्खिणाय इदं फलं'ति । -सुचित्तरूपं रुचिरं विमानं ते च भासति ।
देवते पुच्छिता चिक्ख किस्स कम्मस्स' इदं फलं'ति ।। १०--भिक्खुनो. चरमानस्स दोणिनिम्मिञ्जनं'अहं ।
अदासि उजुभूतस्स विप्पसन्नेन चेतसा ॥ ११--तस्स कम्मस्स कुसलस्स विपाकं दीर्घ अन्तरं ।
अनुभोमि विमानस्मि तञ्च दानि परित्तक । १२--उद्धञ्चतूहि मासेहि कालकिरिया भविस्सति ।
एकन्तं कटुकं घोरं निरयूपपतिस्सऽहं ॥ १३--चतुकण्णं चतुद्वारं विभत्तं भागसो मितं ।
अयोपाकारपरियन्तं अयसा पटिकुज्जितं ॥ १४--तस्स अयोमया भूमि जलिता तेजसायुता ।
समन्ता योजनसतं फरित्वा तिट्ठति सब्बदा ।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68