Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 40
________________ २२ न्यायावतारः 00000000000000000000000000000000000000000000000000000000 .:.0000000000००००00000000000. भ्युपगमः पक्षापरपर्यायः प्रयोक्तव्यः । ये तु न पक्षप्रयोगमभिमन्वत शाक्यादयस्ताँश्छिक्षयन्नाह साध्यासिद्धिं - अन्यथा वाद्यभिप्रेतहेतोर्गोचरमोहितः । प्रत्यर्थस्य भवेद्धतुविरुद्धारेकितो यथा ॥१५॥ अन्यथा साध्याभ्युपगमाभावे, वादिनः स्वपक्षस्थापन परपक्ष - प्रत्याचक्षणचणस्याभिप्रेतः-स्वाभिप्रेतसाध्यसाधनप्रत्यलत्वात्सम्मतः, हेतुः-साध्याविनाभावित्वेन साध्यगमक: प्रत्यक्षादिगम्यः, तस्य गोचरो-विषयः साध्यादिस्तत्र मोहितः-साध्यनिर्देशाभावेन साध्यज्ञानाभाववान् प्रतिवादी परपक्षोत्थापनस्थिरास्थः, प्रत्यर्थस्यासाध्यस्य हेतुर्गमको भवेत् । यथोपप्रदर्शने । विरुद्धारेकितो-साध्याभावसाधकत्वसंदिग्धतावान् हेतुः । भावार्थः-स्थापयता पक्षं वादिना विना पक्षप्रयोग साध्याभ्युपगमापराभिधं यो हेतुरुक्तः केवलः स सन्दिग्धविरुद्धव्यावृत्तिकवदसाध्यस्य साध्येतरस्यापि वा साधकः समापद्यतेत्यवश्यं वक्तव्यः पक्षप्रयोगः । भवत्येव बृहद्भानु सिषाधयिषयापि व्याकृतो धूमाख्यो हेतुः साध्यनिर्देशमृते वर्गमकोपि वह्नयभावं जलादिकं वापेक्ष्य विरुद्ध इति । न चान्तरा पक्षप्रयोगं व्याप्तिप्रदर्शनं स्यात्ततश्च परार्थानुमानप्रथा दुरापास्तप्रसरैव साध्यमनभ्युपगच्छतः । नो को हेतुाप्तः साध्येनैकेनैव, आलोकेन वह्निशैत्याभावाद्यनेक - साध्यप्रतिपत्तेः । मृगशीषोंदयेन पूर्वचरोत्तरचराद्यनेकप्रतिपत्तेश्चेति । न प्रतीयात् सभ्यः सभाभूषणोपि वादिवाञ्छितं साध्यं निश्चितमन्तरेण साध्यनिर्देशं प्रत्यवतिष्ठते च प्रत्यर्थी प्रत्यर्थापेक्षया विरुद्धतादिकमुद्भावयन्निति स्यात्सर्व सुस्थं सिषाधयिषितसाध्यमुल्लिखतो विबुधलेखस्याख्यातम्। एतदेव दृष्टान्तेन दृढयितुमाइ

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180