Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
००००००००००००००00000000000000000000०००००००००००००००००००००००००००००००००००००००००0000000000000
निष्टतमस्य चेतनाभावस्याप्यापत्ति वस्योत्पतनादौतारतम्ये च सत्यपि न परमः प्रकर्षो यावज्जीवमभ्यस्यतामप्युपलब्धस्तथा वाच्यतापि न सर्वज्ञत्वसाधिका, किन्तु पदार्थप्रचयपरिचयेन कल्पितैव सेति । नहि प्रत्यक्षा सर्वविषयवाच्यतापि स्वीक्रियते । किमिति चेदनुमानेन न चास्ति व्याप्तिस्तादशी यदनुमानकल्पितमपि कस्यचित् प्रत्यक्ष भवत्येव । न च ज्योतिषचिकित्सादिशास्त्रप्रणयनं तत्समर्थकं, मतभेदेन तस्य भेदोपलम्भात् । सर्वज्ञमतमपि भवेत्तथैव विरोधमधिरोहत् । न चागमेन साध्येत तत्सद्भावो, येन परस्परविरुद्धवाच्यव्याख्याका हि आगमाः, कथमिव यथातथं वस्तु प्रतिपादयेत् सर्वज्ञताख्यम् । अन्यच्चागमोऽपि सर्वज्ञतालङ्कृतोक्तत्वेन प्रमाणीक्रियेताऽन्यथा वा ? । आद्येऽन्योन्याश्रयः । सर्वज्ञतासिद्धावागमप्रामाण्यसिद्धस्तत्सिद्धौ च सर्वज्ञतासिद्धोरिति । अन्यप्रतिपादितस्य प्रामाण्ये तु न तदवितथम् । न चातज्ज्ञायकस्तत्प्ररूपक आप्तो भवेत्, न चानाप्तप्ररूपित विद्वद्भिराश्रीयते प्रमाणतया । उपमानं तु कथमिव भवेत् उपमानोपमेययोद्धयोः प्रत्यक्षेणैव तत्प्रामाण्याभ्युपगमात् । न चात्रोपमानभूत उपमेयभूतो वा वेविद्यते वा प्रत्यक्षं, येनोपमेयं सर्वज्ञतास्पदत्वेन गृह णीय यूयम् । अर्थापतिस्त्वर्थानुपपत्तिकल्पिता भवेत्, न चात्रास्ति कोऽपि तथावि. धोऽर्थो, यो न सर्वज्ञतामन्तरेण सम्भवी भवेत् । जीवधर्मपदार्थबोधस्वागमा दरूपादपौरुषेयादेवेति प्रमाणपञ्चकातिक्रान्तत्वादभावप्र - माणविषयमेवेदं सर्वज्ञत्वमितिवाच्यम् ।
यतो यत्तावदुक्तं प्रमाणपञ्चकातिक्रान्तत्वादभावविषयमिदमिति । तदेवासिद्धम् । यतो या प्रत्यक्षस्याप्रवृत्तिरेव तावद्भवद्भिरक्त , सा किं भवदीयप्रत्यक्षस्य केवलस्व किं वा यावत्प्रत्यक्षस्य ? । आये, न सोऽस्ति नियमो, यदुत-भवद्भिः सर्व प्रत्यक्षमीक्षणीयं प्रत्यक्षणीय, द्वीपान्तरादेः परमाण्वादेश्च प्रत्यक्ष मेवानीक्षणात् । अन्त्ये, भवानेव सर्वज्ञतास्पदं, अतीन्द्रियाणामनिन्द्रियाणामशेषाणां प्रत्यक्षाणामवगमात्।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180