Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 167
________________ न्यायावतारः । १४६ 000080000००००० ०००००००००००००००००००००० ००००००००००००००००००००००००००००००००००००००००००००००० परमैश्वर्ययुक्तत्वान्मत आत्मैव वेश्वरः।। से च कतैति निदोषः, कर्त्त वादो व्यवस्थितः ॥१॥ तथा च यथाकथञ्चित् सकत कत्थसिद्धावपि न वो मनोरथपूर्तिः । एतेन य आहुः-जातं विश्व स्वभावेन, चेत् कुम्भो न कथं भवेत् । कुम्भार्थे क्रियते यत्नः, कथं विश्व स्वभावज ॥१|मिति ते निरस्ताः। अत्रैवं वाच्यं स्यादन्यैःकृतं विश्व महेशेन, चेत कुम्भादि न किं कृतम् ? । जन्त्वदृष्टभवः कुम्भः, चेद्विश्वं न कथं तथा ? ॥१॥ कुलालः कुलवृद्धयथे, वितनोति घटादिकम् । विश्वेशस्य विधातृत्वे, पोष्यं तस्य कियद्भवेत् ।।२।। स्तोकभाजनकृत्यर्थ, कुलालः सप्तगर्दभः । महेशस्य गृह व्याप्त', गर्द भैः सर्वदा भवेत् ॥३॥ सर्वमेतद्वालचापलमेवान्योन्यम् । अन्यथा नैतद विदितं विदुषां थदुत-यत्नसाध्ये यत्नो, नायानसाध्ये । न च यत्नसाध्यमन्यथा भवति। परमपि चान्यथेति यथायोगं सर्वम् । अनेनैतदपि प्रत्युक्तं, यत् कैश्चि. दुग्यते-यदुत श्यामघष्टस्य पाकेन नाशे कथं न चेन्महेश्वरो विधाता, न स्यात्ररक्तघटोत्पत्तिः, विद्धे च घटे परिमाणनाशेन वस्तुनाशावश्यंभाबात नूनछिद्रघटोत्पत्तिर्भवेदिति । तदपि स्वकपोलकल्पितसिद्धये एव यतमानैर्यतः प्रोक्तम् । अन्यथा स्यादेवावयविनि पाकः पर्यायपरावृत्तिरेव च छिद्रे । कथमन्यथोभयत्रापि प्रत्यभिज्ञा विशिष्टचिह्नानि च तथावस्थितान्येव विलोक्येरन् । भ्रान्तौ कथ्यमानायां कि नियमनं स्याद् भवतामभ्रान्ततायां तबास्ति संबादः, न भवदुक्तसिद्धौ अन्तरा कल्पनाम्।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180