Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 173
________________ न्यायावतारः १५५ 100000000000000000000000200००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० वतारः । यद्वा-न्याये-यथार्थार्थपरिच्छेदके स्याद्वादश्रुते यथास्थितमार्गे वाअवतारो यस्मादिति न्यायावतारः, स चासौ सूत्रं च-अल्पाक्षरैरपरिमिताथं सूत्रयतीति व्युत्पत्तेर्बह्वर्थसंग्रहमयमल्पाक्षरोपनिबद्धं न्यायावतारसूत्रं तन्नामकप्रकरणमितियावत् । आदावभिधानस्यानिर्देशस्तु सज्ञानिर्देशस्यानियमज्ञापनार्थम् । अर्थान्तरेण तु प्रमाणमित्यनेन तु सूचितमेव तत् । __ अथ प्रान्ते कर्तारः स्वनामोल्ल खं स्वकृति दर्शयन्त आहुः- 'कृतिरियं श्रीसितपट्टसिद्धसेनदिवाकरस्येति'। कृतिः-प्रकरणोपनिबन्धनप्रयत्नः, इयं-प्रत्यक्षमुपलभ्यमाना, ज्ञानस्याप्रत्यक्षत्वेऽपि लिप्यादेः शब्दादेश्व प्रत्यक्षत्वाद्, हृद्विवर्तिताया वैवं निर्देशः। कस्येत्याह-'श्री'त्यादि। सितंश्वेतं वस्त्रं यस्यासी । अनेन रत्न(क्त)पट्ट-नग्नाटताव्यवच्छेदमाहुः । यद्यपि च नग्नाटा जैनाभासतया स्वापयशःपङ्क प्रचिक्षालयिषव एनान् स्वीचक्र नाममात्रेणैतत्प्रणीतकल्याणमन्दिरस्तोत्रपाठाङ्गीकारेण परमेतत् तत्त्वार्थाङ्गीकरणानुकारम् । यतस्तत्तैरभ्युपगम्यते परं एकादश जिने' इति सूत्रं विदधात्येव शल्यमन्तःकरणे तेषाम् । यतस्तेषां हि क्षीणघातिकर्मणामवाप्तासाधारणानन्तज्ञानानां न क्षुधाऽऽहारश्च तैरभ्युपगतः । तदभावे कथं क्षुत्पिपासापरिषहसहनं तेषां सङ्गच्छते ? कथं च विनिर्दि रोयुर्वाचकमिश्रा अपि चेन तथाभावो भवेत् । एकेनाधिका न दशेति तु सङ्ग्रहकारशैली विरुद्धमेव द्राविडीयप्राणायामानुकारवञ्च । वैयाकरणानां चार्धमात्रालाघवमपि पुत्रजन्मोत्सवायेति कथमेवंकुयुः। तन वाचकमिश्रा नग्नाटाः, कथं च ते व्याख्यास्यन् 'मूर्छा परिग्रह' इति किन्तु निह्नवशिरःशेखरकाणामिव सङ्गमात्रस्यैव परिग्रहत्वं व्याख्यायेरन् । यदि ते स्युस्तथाङ्गीकारश्च तेषां तेषां महते आनन्दायैव यदि स्यात् सम्यक्तयासी । एवमत्रापि । 'स्थाने गभीरहृदयोदधिसम्भवायाः, पीयूषतां तव गिरः समुदीरयन्ति। पीत्वा यतः परमसम्मदसङ्गभाजो, भव्या व्रजन्ति तरसाप्यजरामरत्वम् ।।'

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180