Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१५६
न्यायावतारः
...00000000000000000000000000000000000000001000000000000000000000000000000000000000
इत्यत्र शमिताशेषाशुभादृष्टदलिकानां शासनप्रवर्त्तनफलकतीर्थकरनामकर्मोदयवतां स्पष्टं देशनाविधानविलसितं वाग्भिः निर्दिदिशुः । भव्याश्च तत्पानकारिण इति । न च तथा तेषां मते, अव्यक्तध्वनिर्जिनो, गणभृत एव च तदर्थविद इति हि तन्मतम् । न च युक्त तत्, सष्ठुवाचकत्वस्य तेषां सम्भवात् । प्रत्युतानेकभव्यानां बोधोत्पादः स्यादेव तथा योजनगामिन्या वाचा व्याख्याने | अलमेतेन विवादेनाधुना । परं नैते तन्मतानुगा इति स्पष्टितमेतेन । सिद्धसेनोऽवाप्ताचाये पदमहोत्सवात्र सरैतदभिधानः । प्राक् हि कुमुदवन्द्र इत्यभवच्छ्रीमतां तेषामभिधानम् । यत आहुः कल्याणमन्दिरावसाने 'जननयनकुमुदचन्द्रा' इत्यादि । लब्धाचार्यपदाश्च त एव सिद्धसेना इति । यदवोचुः महादेवस्तुतिद्वात्रिंशिकायां
'महार्चिर्धनेशो महाज्ञा महेन्द्रो महाशान्तिभर्त्ता महासिद्धसेन ' इत्यादि । द्वात्रिंशद्वात्रिंशिकायां पञ्चम्यां स्तुतिद्वात्रिंशिकायाम्
'इति निरुपमयोगसिद्धसेनः प्रबलतमोरिपुनिर्जयेषु वीरः' इत्यादि च । तत्र सितपट्टश्चासौ सिद्धसेनश्च सितपट्टसिद्धसेनः श्रिया - ज्ञानादिलक्ष्म्या युक्तो ।
,
यद्वा-विद्याया अनवद्यकल्पलताया विद्वत्त्वकवित्वरूपे उभे फले तैः प्राप्ते | कवित्वे तावदाहुरेव चौलुक्यचूडाश्चितचरणाः श्री हेमचन्द्रसूरिपादाः स्वोपज्ञे श्रीसिद्धहेमचन्द्राभिधाने शब्दानुशासने 'अनुसिद्धसेनं कवयोऽन्येतेभ्यो हीनाः कवय इति' उत्कृष्टेऽनूपेने 'ति सूत्रे | विद्वत्त्वं च सुगृहीतनामधेयानां भगवतां सम्मत्याद्यनेकातिशयगनतमार्थप्रथितप्रकरणावलोकनेन स्पष्टमेव प्रतीयते । आस्तामेतत्, भवविरहसूरयो हरिभद्राचार्या अपि पूर्वान्तर्गता पूर्वग्रन्थतारतारकदर्शनपटिष्ठदर्शना अप्याचख्युर्यदाहस्ते- 'तथा चाह महामति' रिति 'प्रसिद्धानि प्रमाणानी 'त्यादिश्लोकातिदेशसमये । ततश्च श्रिया विद्वत्त्वकवित्व
4
-

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180