Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 177
________________ न्यायावतारः .000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० न शक्तः सूक्तीनामसममहिमानं प्रथयितुमलं देवेशार्थ्यः कुवलयतले किं भवति ना । करेऽध्येतु दधे शिखितनुगता पुस्तकमिम, न सिद्धानां शक्ता गुणगणनिधीनां मतिपुषाम् ।।६।। प्रभावोऽचिन्त्योऽयं तदपि ननु तासामवगमे, गुरूणां कल्पानामधरितपुपर्षद्र मरुचाम् । द्रवेयु वाणो विधुकिरणयुक्ताः क्षितितले, न किं चन्द्राह्वानाः कठिनतरतान्यत्कृतगुणाः । १०॥ गच्छे स्वच्छे कल्पवृक्षाऽनुकारे, जाता शाखा सागराख्या तपाख्ये । मान्या सद्भिः शुद्धसाधुप्रशाखा, याऽऽन्या श्राद्धैः शासनोदीप्तिकामैः ॥११॥ सत्रोद्भुतेन गणिनाऽऽनन्दाहन यथामति । अयवीरपदाम्भोज-रेणुना रचिता धियै ॥१२॥ विधायैनां मया प्राप्त यदणु सुकृतं ततः । सहाऽऽनुयां भव्यलोकैः प्रत्य जैनेन्द्रनासनम् ॥१३॥

Loading...

Page Navigation
1 ... 175 176 177 178 179 180