Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 175
________________ न्यायावतारः १५७ 100000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० रूपया विद्याफलरूपया शोभया, युक्तः-सितपट्टसिद्धसेनो मध्यमपदलोपाच्छीसितपट्टसिद्धसेनः, स चासौ दिवाकरो नृपबोधनावाप्तैतद्विरुदः । अत एव च नृपगुणवर्णनामयी द्वात्रिंशिका विदध एकादशी तैर्वादीत्यपि चाभिधीयते वादकलानिपुणत्वात् तेषाम् । तस्य श्रीसितपट्टसिद्धसेनदिवाकरस्य कृतिरियमिति सम्बन्धः। न च स्वनामोश्चारणस्य गर्हितत्वात् कथमेतदिति वाच्यम् । मातापितृकृताभिधानस्याभिधाननिषेधात् । एतच गुरुपादारविन्दसेवाप्रातमिति युक्ततोच्चारणस्य । यद्वा आत्मनाम गुरोर्नामेति निषेधव्यबहारो निर्विशेषणतदभिधानप्रयोगमाश्रित्य । अन्यथा देवतानां गुरूणां चे'त्यत्रोपपदशून्यस्य न स्वाभिधानस्य निषेधप्रसङ्ग एव, आदित एव तनिषेधात् । अनेन आत्मानमे'त्यादि स्वकीर्त्यनुवृत्तये उच्चारनिषेधाख्यानपर न तु लेखनमित्यादि, य आहुः । तन्न, देवतानामित्यत्रोच्चारस्यैव विधानविशेषोपलम्भात् । गुरूणां सार्वाणां चरणकमलोपासनभवात्, प्रसादात्तीर्णेयं विषमतरपद्यार्थगहना । सरितस्रोतःपूर्णा जिनवचनधेडां श्रितघता, सदाऽतो भूयासं सकलसुखकृतशास्तृशरणः ॥१॥ न्यायावतारसूत्रस्य, दीपिका दीपिता मया । विद्वत्तेवावच स्नेह-वर्तिभावात्तमोनुदे ॥२॥ पायं पायं वचनममृतं तावक तृप्तचित्ता, .. दर्श दर्श त्रिभुवनगतं वर्त्तनं तत्प्रभावात् । पोषं पोषं निरुपधिसुखं मेनिरे यां न शिष्टां,

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180