Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 171
________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० 0000 ०००००००००००००००००००. भोजने कृष्णा विविच्यन्ते । ज्ञायन्ते चोपनिषदो भिन्नभिन्नै ऋषिभिः स्वतन्त्रं प्ररूपितत्वात् स्पष्ट विरुद्धाः । न चासम्भत्रितमिदमल्पज्ञानाम्, यथावज्जानाभाराच्छमस्थानाम् । छद्मस्थत्वं च तेषा वैकल्पिकन्याख्यानेनैव स्पष्ट निर्णीयत इति नात्र चर्चा चाऽस्ति । तदेवमारम्भाभावाद्विश्वस्य यथा कल्पितं मनुष्योत्पादाभावाचानादित्वं संसारस्य सिद्धम् । सिद्ध च तस्मिन् प्रमाणादिव्यवस्थाया अनादिनिधनात्मकत्वमपि सिद्धमेव । यद्यपि च पूर्व युगादीशान्न व्यवहारो यथावस्थित इति व्यवस्थापित, परं तद् राज्यकरण-प्रजापालनाद्यपेक्षया । न तु प्रमाणाद्यपेक्षया । यतो न प्राक प्रत्यक्षादिप्रमाणं तद्व्यवहारश्च नाभूत् । राज्यकरणादि चापि भरताद्यपेक्षयैव युगादीशादिविहितं, न तु महाविदेहादौ, तस्य तत्र शाश्वतत्वात् । अनादिनिधनास्मिकाऽपीयं प्रमाणादिव्यवस्था पुनः कीदृशी ? इत्याहु:-यद्वा प्रमाणादिव्यवस्थायाः क्षुण्णत्वं दर्शयन्तः स्वीद्धत्यं परिहरन्त आहुः-'सर्वसंव्यवहर्त णां प्रसिद्धापि' इति । तत्र सर्वे-स्वपरपक्षादिभिन्नाः समस्तास्ते च ते संव्यवहारः-सम्यगबाधं प्रमाणप्रमिततया व्यवहरन्ति-अर्पणाऽऽदानादिव्यवहारं विदधतीतिसंव्यवहर्तारस्तेषां । नियमो ह्यष यदुत विवेकिनां समाचारश्चिन्त्यते शास्त्रेषु, नेतरेषाम् तत् सुष्ठूक्त'-'संव्यवहत णा'मिति 'सर्वे'ति च मध्यस्थानां अनेकानामपि न प्रमाणादिव्यवस्थायामस्ति भेद इति बापनाय । 'आद्यत्र यमज्ञानमपि भवति मिथ्यात्वसंयुक्त मिति तु सदसदाद्यपेक्षया तद्वतः। यतो न स्याद् द्रव्यपर्यायादिका ज्ञप्तिरनुभक्गम्या बुद्धिमताम् । परं सामान्यापेक्षया वार्त्तमानिकपर्यायेषु व्यवहारेण न विरुद्धत्वमित्येवं निरदेशि। तेषां 'प्रसिद्धापि' प्रकर्षणाऽबाधतया व्यवहारसाधनतया तज्ज्ञापितवस्तुप्रवृत्त्यादिना वा सिद्धा-अनुभवमानीता, प्रसिद्धा वा प्रकटा, न तु प्रच्छन्ना, तादृश्यपि । भनेन स्वौ

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180